________________
आगम
(०३)
प्रत
सूत्रांक
[ ९९ ]
गाथांक
॥१-३||
दीप
अनुक्रम [१०३
-१०६]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [ ९९ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
२ स्थान
उद्देशः ४ पल्योपमादिस्व०
॥ ९१ ॥
सू० ९९
तयो मीयन्ते, क्षेत्रतोऽपि ते द्विविधे एवमेव, नवरं प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन वालाग्रस्पृष्टा एव प्रदेशा उद्रियन्ते स कालो व्यावहारिक इति यावता च वालाग्रासङ्ख्यातखण्डैः स्पृष्टा अस्पृष्टाश्चोद्रियन्ते स कालः सू- ४ काध्ययने क्ष्म इति, एते च प्ररूपणामात्रविषये एव, आभ्यां च दृष्टिवादे स्पृष्टास्पृष्टप्रदेशविभागेन द्रव्यमाने प्रयोजनमिति श्रूयते, बादरे च त्रिविधे अपि प्ररूपणामात्रविषये एवेति, तदेवमिह प्रक्रमे उद्धारक्षेत्रीपमिकयोर्निरुपयोगित्वादद्धौपमिकस्यैव ५. चोपयोगित्वाद् अद्धेतिविशेषणं सूत्रे उपात्तमिति, अत एवाद्धापल्योपमलक्षणाभिधित्सयाऽऽह सूत्रकारः - 'से किं तमित्यादि, अथ किं तत् पल्योपमं ?, यदद्धौपमिकतया निर्दिष्टमिति प्रश्न निर्वचनमेतदनुवादेनाह- 'पलिओ में'त्ति, पल्योपममेवं भवतीति वाक्यशेषः, 'जं' गाहा, किल यद्योजनविस्तीर्णमित्युपलक्षणत्वात्सर्वतो यद्योजनप्रमाणं पल्यंधान्यस्थानविशेषः एकाह एव ऐकाहिकस्तेन प्ररूढानां - वृद्धानां मुण्डिते शिरसि एकेनाहा यावत्यो भवन्तीत्यर्थः, | एतस्य चोपलक्षणत्वादुत्कर्पतः सप्ताहप्ररूढानां वालाग्राणां कोट्यो -विभागाः सूक्ष्मपल्योपमापेक्षयाऽसंख्येयखण्डानि वादरपल्योपमापेक्षया तु कोटयः - सङ्ख्याविशेषाः तासां किं भवेत् ? - 'भरितं' भृतं कथमित्याह - 'निरन्तरं' निचितं निविउतया निचयवत्कृतमिति । 'वास' गाहा, एतस्मासल्याद्वर्षशते वर्षशतेऽतिकान्ते सति प्रतिवर्षशतमित्यर्थः, एकैकस्मिन् वालाग्रे असयेयखण्डे चापहृते-उद्धृते सति 'यः कालो' यावती अद्धा भवति प्रमाणतः स तावान् कालो बोद्धव्यः, किमित्याह - 'उपमा' उपमेयः, कस्येत्याह-एकस्य पल्यस्य, इदमुक्तं भवति-स काल एक पल्योपमं सूक्ष्मं व्यावहारिकं चोच्यत इति । 'एएसिं' गाहा, एतेषाम् उक्तरूपाणां सूक्ष्मवादराणां 'पल्याना' पल्योपमानां कोटीकोटी भवेद् दश
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
For Personal & Pra Use Only
~192~
॥ ९१ ॥