________________
आगम
(०३)
प्रत
सूत्रांक [ ९९ ]
गाथांक
॥१-३||
दीप
अनुक्रम
[१०३
-१०६]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [ ९९ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
स्था० १६
Educato
जो कालो । सो कालो बोद्धव्यो, उबमा एगस्स पहस्स ॥ २ ॥ एएसिं पहाणं कोडाकोडी हवेल दसगुणिता । तं सागरोमस्स उ एगस्स भवे परीमाणं ॥ ३ ॥ ( सू० ९९ )
उपमा-औपम्यं, तथा निर्वृत्तमीपमिकं अद्धा कालस्तद्विषयमौपमिकमद्धौपमिकम्, उपमानमन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदद्धीपमिकमिति भावः तच द्विधा-पल्योपमं चैव सागरोपमं चैव तत्र पल्यवत्पल्यस्तेनोपमा यस्मिंस्तवल्योपमम्, तथा सागरेणोपमा यस्मिंस्तत्सागरोपमं, सागरवन्महापरिमाणमित्यर्थः, इदं च पल्योपमसागरोपमरूपमौपमिकं सामान्यत उद्धाराजाक्षेत्रभेदात् त्रिधा, पुनरेकैकं संव्यवहारसूक्ष्मभेदात् द्विधा, तत्र संव्यवहारपल्योपमं नाम यावता कालेन योजनायामविष्कम्भोचत्वः पत्यो मुण्डनानन्तरमेकादि सप्तान्ताहोरात्रप्ररूढानां वालाग्राणां भृतः प्रतिसमयं वालामोद्धारे सति निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते, तेषां दशभिः कोटीकोटीभिः व्यावहारिकमुद्धारसागरोपममुच्यते, तेषामेव वालाग्राणां दृष्टिगोचरातिसूक्ष्मद्रव्यासङ्ख्येयभागमात्र सूक्ष्मपनकावगाहनाऽसङ्ख्यातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निर्लेपो भवति तथैवोद्धारे तत्सूक्ष्ममुद्धारपल्योपमं तथैव च सूक्ष्ममुद्धारसागरोपमम्, अनेन च द्वीपसमुद्राः परिसङ्ख्यायन्ते, आह च-"उद्धा रसागराणं अड्डाइज्जाण जतिया समया । दुगुणाद्गुणपवित्थर दीवोदहि रज्जु एवइया ॥ १ ॥” इति, अद्धापल्योपमसागरोपमे अपि सूक्ष्मवादरभेदे एवमेव, नवरं वर्षशते २ वालस्य वालासयेयखण्डस्य चोद्धार इति, अनेन नारकादिस्थि१ उद्धारसागरोपमयोः सार्द्वद्वययोः यावन्तः समयाः एतावन्तो द्वीपोदधयो द्विगुणद्विगुणप्रविस्तरा रजुः ॥ १ ॥
For Parnal&Pre Only
~191~