________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [१०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१०९]
सम्यक्कृता देशिसा वेति तीर्थकरान् द्विस्थानकानुपातेनाह–'दो तित्थयरे'त्यादि सूत्रचतुष्टयं कण्ठ्यम् , नवरं पद्मरकोत्पलं तद्वद् गौरी पनगौरी, रकावित्यर्थः, तथा चन्द्रगौरी चन्द्रशुक्लावित्यर्थः, गाथाऽत्र---"पउमाभवासुपुजा रत्ता ससिपुष्पदंत ससिगोरा । सुन्वयनेमी काला पासो मल्ली पियंगाभा ॥१॥” इति । तीर्थकरस्वरूपमनन्तरमुक्तम्, तीर्थकर्तृत्वाच तीर्थकरा, तीर्थ च प्रवचनमतः प्रवचनैकदेशस्य पूर्व विशेषस्य द्विस्थानकावतारायाह
सञ्चप्पवाथपुष्परसण दुवे वस्थू पं०, (सू० १०९) पुष्वाभवयाणक्खत्ते दुतारे पन्नते, उत्तरभरपयाणक्सत्ते दुतारे पण्णते, एवं पुल्वफग्गुणी उत्तराफागुणी (सू० ११०) अंतो ण मणुस्सखेत्तस्स यो समुद्दा पं० २०-लपणे घेब कालोदे चेष (सू० १११) दो चकवट्टी अपरिचत्तकामभोगा कालमासे कालं किया अहेसत्तमाए पुढवीए अपतिद्वाणे णरण
नेरइत्तत्ताए उववन्ना तं०-सुभूमे व बंभदत्ते चेव (सू० ११२) 'सबप्पवाय'त्यादि, सन्नचो-जीवेभ्यो हितः सत्यः-संयमः सत्यवचनं वा स यत्र सभेदः सप्रतिपक्षश्च प्रकर्षणो-11 द्यते-अभिधीयते तत्सत्यप्रवादं तच्च तत्पूर्वं च सकलश्रुतात्पूर्व क्रियमाणत्वादिति सत्यप्रवादपूर्व, तच्च षष्ठं, तत्परिमाणं च एका पदकोटी षट्पदाधिका, तस्य द्वे वस्तुनी, वस्तु च-तविभागविशेषोऽध्ययनादिवदिति । अनन्तरं षष्ठ| पूर्वस्वरूपमुक्तमधुना पूर्वशब्दसाम्यात् पूर्वभाद्रपदनक्षत्रस्वरूपमाह-पुन्वे'त्यादि कण्ठ्यम् । नक्षत्रप्रस्तावान्नक्षत्रान्तर
१ पाप्रभवापूची रजी चालविधी शशिगौरौ । सुनतनेमी कृष्णी पावमाणी प्रियंग्लामी ॥१॥
दीप अनुक्रम [११७]
DAREuca
~207~