________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [९६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूत्र
वृत्तिः
सूत्रांक [९६]
स्तथा सूत्रत्रयेणाह-'जीवेत्यादि गतार्थम् , नवरं उदीरयन्ति-अप्राप्तावसरं सदुदये प्रवेशयन्ति, अभ्युपगमेन-अङ्गी- २ स्थानकरणेन निर्वृत्ता तत्र वा भवा आभ्युपगमिकी तया-शिरोलोचतपश्चरणादिकया वेदनया-पीडया उपक्रमेण-कर्मोदीर-15 काध्ययने णकारणेन निवृत्ता तत्र वा भवा औपक्रमिकी तया-ज्वरातीसारादिजन्यया, 'एव'मिति उक्तप्रकारत एव वेदयन्ति' उद्देश ४ | विपाकतोऽनुभवन्त्युदीरितं सदिति, 'निर्जरयन्ति' प्रदेशेभ्यः शाटयन्तीति । निर्जरणे च कर्मणो देशतः सर्वथा वा भ-| वान्तरे सिद्धौ वा गच्छतः शरीरान्निर्याणं भवतीति सूत्रपञ्चकेन तदाह
दोहिं ठाणेहि आता सरीर फुसित्ताणं णिज्जाति , तं०-देसेणवि आता सरीर फुसित्ताणं णिज्जाति सम्वेणवि आया
सरीरगं फुसित्ताणं णिजाति, एवं फुरित्ताणं एवं फुडित्ता एवं संवट्टतिचा एवं निबट्टतित्ता (सूत्र ९७) - 'दोही'त्यादिकं कण्ठ्यं, नवरं द्वाभ्यां प्रकाराभ्यां 'देसेणवित्ति देशेनापिन्कतिपयप्रदेशलक्षणेन केषाश्चिादेशानामिलिकागत्योत्पादस्थानं गच्छता जीवेन शरीरादहिः क्षिप्तत्वात् , 'आत्मा' जीवः, 'शरीरं देहं 'स्पृष्ट्वा' श्लिष्ट्रा 'नियोति' शरीरान्मरणकाले निःसरतीति, 'सब्वेणवित्ति सर्वेण-सर्वात्मना सजीवप्रदेशैः कन्दुकगत्योत्पादस्थानं गच्छता शरीराद् बहिः प्रदेशानामप्रक्षिप्तत्वादिति, अथवा देशेनापि-देशतोऽप्यपिशब्दः सर्वेणापीत्यपेक्षः, आत्मा, शरीरं, कोऽर्थः - शरीरदेशं पादादिकं स्पृष्ट्वाऽवयवान्तरेभ्यः प्रदेशसंहारानियोति, स च संसारी, 'सर्वेणापि' सर्वतयाऽपि, अपिदेशेनापीत्यपेक्षः, सर्वमपि शरीरं स्पृष्ट्वा निर्यातीति भावः, स च सिद्धो, वक्ष्यति च-"पायणिजाणा णिरएसु४
॥८९॥ “उववजंती"त्यादि, यावत् “सब्बंगणिजाणा सिद्धेसु"त्ति । आत्मना शरीरस्य स्पर्शने सति स्फुरणं भवतीत्यत उच्यते |
दीप अनुक्रम [१००]
4-%
5-515
JanEairatoY
~188~