________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [४], मूलं [९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [९६]
दीप अनुक्रम [१००]
अणुभार्ग कसायओ कुणइ"त्ति, प्रेमद्वेषलक्षणाभ्यां कर्मभ्यामुदयगताभ्यां जीवानामशुभकर्मबन्धो भवतीत्याह-'जी-| वाण'मित्यादि, अधवा पूर्वसूत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते-सामान्येन बन्धो द्वेधा-प्रेमतो द्वेषतश्चेति,8 स चानिवृत्तिसूक्ष्मसम्परायान्तान् गुणस्थानिनः प्रतीत्य द्रष्टव्यः, यस्तूपशान्तमोहक्षीणमोहसयोगिनां स योगप्रत्यय एव, स तु वन्धत्वेन न विवक्षितो, बन्धस्यापि तस्य शेषकर्मबन्धविलक्षणतयाऽबन्धकल्पत्वात्, यस्य हि कर्मणोऽसौ तदल्पस्थितिकादिविशेषणम् , उकं च-"अप्पं वायर मउयं बहुं च रुक्खं च सुकिलं चेव । मंदं महन्वयं तिय सायावहुलं |च तं कम्मं ॥१॥" इति, अल्पं स्थित्या बादरं परिणामतः मृदनुभावतः बहु प्रदेशैः मन्दं लेपतो बालुकावत्, महाव्ययं सर्वोपगमात् । एतदेव दर्शयन्नाह-'जीचा णमित्यादि, जीवाः-सत्त्वाःणं वाक्यालकारे द्वाभ्यां 'स्थानाभ्यां कार|णाभ्यां पापम्-अशुभमशुभभवनिबन्धनत्वात्, न तु निरनुबन्धं द्विसमयस्थितिकमत्यन्तं शुभं, तस्य केवल योगप्रत्ययत्वादिति, वनन्ति-स्पृष्टाद्यवस्थां कुर्वन्ति, रागेण चैव द्वेषेण चैव, कषायैरित्यर्थः, ननु मिथ्यात्वाविरतिकषाययोगा बन्धहेतवः तत्कथं कषाया एव इहोक्ता इति ?, उच्यते, कपायाणां पापकर्मबन्ध प्रति प्राधान्यख्यापनार्थ, प्राधान्य च स्थित्यनुभागप्रकर्षकारणत्वात् तेषामिति, अथवा अत्यन्तमनर्थकारित्वाद्, उक्तञ्च-"को दुक्ख पावेज्जा कस्स व सो
खेहिं विम्हओ होजा? । को वा न लहेज मोक्खं ? रागदोसा जइ न होजा ॥१॥” इति, अथवा बन्धहेतुदेशग्राहक| मेवेदं सूत्रं द्विस्थानकानुरोधादिति न दोषः । उक्तस्थानद्वयवद्धपापकर्मणश्च यथोदीरणवेदननिर्जराः कुर्वन्ति देहिन
तसयोगिकर्म बल्यं बादरं मृचु बहु रूक्षं शुभ्र चैग मंदै महाव्ययं साताबहुलमिति ॥1॥ २ को दुःखं प्राप्नुयात् कस्य वा मुविस्मयो भूयात को न xसभेत मोक्षं रागद्वेषा बदिन भवेतां ॥१॥
~187~