________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[९३]
श्रीस्थाना- २०४३२१९ । “सोलहियं सयमेगं छब्बीससहस्स सोलस य लक्खा । विज्जुप्पभो नगो गंधमायणा चेव दी- २ स्थानझसूत्र- हाओ ।। ७॥" १६२६११६, महाद्रुमा जंबूद्वीपकमहाद्रुमतुल्याः, तथा-"धायइवरंमि दीवे जो विक्खंभोउ होइ उ काध्ययने वृत्तिःणगाणं । सो दुगुणो णायन्बो पुक्खरद्धे णगाणं तु॥८॥ वासहरा वक्खारा दहनकुंडा वणा य सीयाई । दीवे दीवे उद्देशः ३
| दुगुणा वित्थरओ उस्सए तुल्ला ॥ ९ ॥ उसुयार जमगचण चित्तविचित्ता य वट्टवेयड्डा । दीवे दीवे तुल्ला दुमेहलाई ॥८४॥
जे य यहा ॥ १०॥" इति । पुष्करवरद्वीपवेदिकामरूपणानन्तरं शेषद्वीपसमुद्रवेदिकाप्ररूपणामाह-'सब्वेसिपि ण'मित्यादि कण्ठ्यं । एते च द्वीपसमुद्रा इन्द्राणामुत्पातपर्वताश्रया इतीन्द्रवक्तव्यतामाह
दो असुरकुमारिंदा पन्नत्ता, त०-चमरे चेव बली चेव, दो णागकुमारिंदा पण्णत्ता, तं०-धरणे चेव भूयाणंदे चेव २, दो सुवनकुमारिंदा पं० सं०----वेणुदेवे येव वेणुदाली चेव, दो बिजुकुमारिंदा पं० त०-हरिचेव हरिस्सहे चेव, दो अग्गिकुमारिंदा पन्नता तं०-अग्गिसिहे चेव अगिमाणवे चेव, दो दीवकुमारिंदा पं० तं-पुन्ने चेव विसिट्टे चेव, दो उददिकुमारिया पं०२०-जलकते चेव जलप्पभे चेब, दो दिसाकुमारिदा ५००-अमियगती चेव अमितवाहणे वेव, दो वातकुमा
दीप अनुक्रम
[९७]
॥८४॥
१ षोडशाधिकं शतं षड्रिंशतिसहस्राणि षोडश च लक्षा विद्युत्नमो नमो गन्धमादनश्चैव दीयौं ॥ ७॥ २ धातकीवरे द्वीपे यो विष्कम्भस्तु भवति तु नगानां | स द्विगुणो ज्ञातव्यः पुष्करा गगानान्तु ॥ ८ ॥ वपंधरा वक्षस्काराः हदनदीकुंडानि वनानि च सीतादयःद्वीपे द्वीपे द्विगुणा विस्तरत उपछ्येण तुल्या ॥९॥18
कारयमककाचनचित्रविचित्राश्च वृत्तसैताच्या द्वीपे द्वौपे तुल्या हिमेसला ये च पैतान्याः ॥१०॥
~178~