________________
आगम
(०३)
प्रत
सूचांक
[९३]
दीप
अनुक्रम [९७]
[भाग-5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः) उद्देशक [3]. मूलं [१३]
स्थान [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०३], अंग सूत्र - [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
-
बारस अड य चउरो मूले मज्झुवरि रुंदा य ॥ १ ॥ इति, वेदिकासूत्रं जम्बूद्वीपवत्, धातकीखण्डानन्तरं कालोदसमुद्रो भवतीति तद्वक्तव्यतामाह - 'कालोदे'त्यादि कण्ठ्यम्, कालोदानन्तरमनन्तरत्वादेव पुष्करवरद्वीपस्य पूवार्द्धपश्चार्द्धतदुभयप्रकरणान्याह -- ' पुक्खरे' त्यादि, त्रीण्यप्यतिदेशप्रधानानि, अतिदेशलभ्यश्चार्थः सुगम एव, नवरं पूर्वार्द्धा परार्द्धता धातकी खण्डवदिषुकाराभ्यामवगन्तव्या भरतादीनां चायामादिसमतैवं भावनीया - “इगुयालीस सहस्सा पंचैव सया हवंति उणसीया । तेवत्तरमंससयं मुहविक्खंभो भरहवासे ॥ १ ॥ ४१५७९१५३ पन्नट्ठि सहस्साई चत्तारि सया हवंति छा याला तेरस चैव य अंसा बाहिरो भरहविक्खंभो ॥ २ ॥ ६५४४६ । चउगुणिय भरहवासो [विस्तर इत्यर्थः ] हेमवए तं चउग्गुणं तइयं [ हरिवर्षमित्यर्थः] । हरिवासं चउगुणियं महाविदेहस्स विक्खंभो ॥ ३ ॥ एवमैरवतादीनि मन्तव्यानि "सतत्तरिं सयाई चोट्स अहियाई सत्तरस लक्खा । होइ कुरूविक्लंभो अड य भागा अपरिसेसा ॥ ४ ॥ १७०७७१४२ "चत्तारि लक्ख छत्तीस सहस्सा नव सया य सोलहिया । [एषा कुरुजीवा ] । ४३६९१६ दोन्ह गिरीणायामो संखित्तो तं धणू कुरूणं ॥ ५ ॥ सोमणसमालवंता दीहा वीसं भवे सयसहस्सा । तेयालीस सहस्सा अउणावीसा य दोन्नि सया ॥ ६ ॥
१ द्वादशाष्ट] चत्वारि मूठे मध्य उपरि विस्तीर्णा ॥ १ ॥ २ एकचत्वारिंशत्सहस्राणि पंचैव शतानि भवन्त्येोनाशीत्यधिकानि त्रिसप्तत्यधिकशतमंशान मुख विष्कंभो भरतवर्षे ॥ १ ॥ पंचषष्टिसहस्राणि चत्वारि शतानि भवंति षत्वारिंशदधिकानि त्रयोदश एवांशा वाह्यो भरतविष्कम्भः ॥ १ ॥ चतुर्गुणिदभरतब्बासी हैमवते तचतुर्गुणं तृतीयं हरिवर्षे चतुर्गुण महाविदेहस्य विष्कम्भः ॥ ३ ॥ सप्तसप्ततिः शतानि चतुर्दशाधिकानि सप्तदश लक्षा भवति विष्कम्भः अझै च भादा अपरिशेषाः ॥ ४ ॥ चतुर्लक्षपत्रिंशत्सहस्रपोडशाधिकनवशतानि द्वयोगियोंरायामः तददुः कुरूणां संक्षिप्तं ॥ ५ ॥ सीमनसमालती दो विशतिः पातसहस्राणि त्रिचत्वारिंशत्सहस्राणि एकोनविंशाधिके द्वे शते ॥ ६ ॥
Education Intimational
For Personal & Pre Use Only
~177~
www.nary.or