________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[९३]
श्रीस्थाना- चित्रकटपद्मकटवक्षस्कारपर्वतयोरन्तरे नीलवर्षधरपर्यतनितम्बव्यवस्थिताद् ग्राहवतीकुण्डाद्दक्षिणतोरणविनिर्गताऽष्टा-181 स्थान
सूत्र- विंशतिनदीसहस्रपरिवारा शीताभिगामिनी सुकच्छमहाकच्छविजययोविभागकारिणी ग्राहवती नदी, एवं यथायोग द्वयो- काध्ययने वृत्ति काईयोः सवक्षस्कारपर्वतयोर्विजययोरन्तरे क्रमेण प्रदक्षिणया द्वादशाप्यन्तरनयो योज्याः, तद्वित्वं च पूर्ववदिति, पचव-12 उद्देशः ३ ॥८३॥
तीत्यत्र घेगवतीति ग्रन्थान्तरे दृश्यते, क्षारोदेत्यत्र क्षीरोदेत्यन्यत्र, सिंहश्रोता इत्यत्र सीतश्रोता इत्यपरत्र, फेनमालिनी|| गम्भीरमालिनी चेतीह व्यत्ययश्च दृश्यते इति, माल्यवद्गजदन्तकभद्रशालवनाभ्यामारभ्य कच्छादीनि द्वात्रिंशद्विजय-| क्षेत्रयुगलानि प्रदक्षिणतोऽवगन्तव्यानीति, तथा कच्छादिषु क्रमेण क्षेमादिपुरीणां युगलानि द्वात्रिंशदवगन्तव्यानीति, भद्रशालादीनि मेरौ चत्वारि बनानि-भूमीए भद्दसालं मेहलजुयलंमि दोन्नि रम्माई । नंदणसोमणसाई पंडगपरि| मंडियं सिहरं ॥१॥” इति वचनात् , मेवाद्धित्वे च वनाना द्वित्वमिति, शिलाश्चतस्रो मेरौ पण्डकवनमध्ये चूलिकायाः क्रमेण पूर्वादिषु, अत्र गाथे-"पंडेगवणमि चउरो सिलाउ चउसुवि दिसासु चूलाए । चउजोयणउस्सियाओ सबजुणकंचणमयाओ॥१॥ पंचसयायामाओ मज्झे दीहत्तणऽद्धरुंदाओ। चंदद्धसंठियाओ कुमुओयरहारगोराओ ॥२॥" इति, मन्दरे-मेरी मेरुचूलिका-शिखरविशेषः, स्वरूपमस्याः-"मेरुसे उवरि चूला जिणभवणविहसिया तुवी(५०)सुच्चा ।।
दीप
अनुक्रम [९७]
भूमी भाशाल मेसलायुगले द्वे रम्ये गन्दनसीमनसे पाण्डकपरिमण्डित शिखरम् ॥१॥ २ पाण्डुकाने बतषः शिलाधतामपि विधु चूलायाः । यत-18॥८३ जनोचिताः सार्जुनकायनमध्यः ॥1॥ पधशतायामा मध्ये दीर्घत्वाधुलाः । अपचन्द्रसंस्थिताः फमुदोदरहारगौराः ॥ २॥ ३ कुम्मो । ममोप०, ४ मेरोपरि चूला जिनभवनभूषिता चत्वारिंशत् उचा।
wwwiBIRTELLIANOTE
~176~