________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [९३]
श्रीस्थाना-भिलापेन वाच्यमित्याह-'जाव दोसु वासेसु मणुए'त्यादि, एतस्माद्धि सूत्रात् परतो जम्बूद्वीपप्रकरणे चन्द्रादिज्योतिषां २ स्थानसूत्र- सूत्राण्यधीतानि तानि च धातकीखण्डपुष्करार्द्धपूर्वार्द्धादिप्रकरणेषु न सम्भवन्ति, द्विस्थानकत्वाद् अस्याध्ययनस्य,81
काध्ययने वृत्तिः धातकीखण्डादौ च चन्द्रादीनां बहुत्वादिति, आह च-“दो चंदा इह दीवे चत्तारि य सायरे लवणतोए । धायइसंडे उद्देशः ३
दीवे वारस चंदा य सूरा य ॥१॥" इति चन्द्राणामद्वित्वेन नक्षत्रादीनामपि द्वित्त्वं न स्यात् ततो द्विस्थानकेऽनवतार इति । जम्बूद्वीपप्रकरणादस्य विशेष दर्शयन्नाह-णवरमित्यादि, नवरं केवलमयं विशेष इत्यर्थः, कुरुसूत्रानन्तरं तत्र 'कूडसामली चेव जंबू चेव सुदंसणे ति उक्तमिह तु जम्बूस्थाने 'धायहरुक्खे चेव'त्ति वक्तव्यम् , प्रमाणं च तयोर्जम्बूद्वीपकशाल्मल्यादिवत् , तयोरेव देवसूत्रे 'अणाढिए चेव जंबुद्दीवाहिवई'त्यत्र वक्तव्ये 'सुदंसणे चेव'तीह वक्तव्यमिति। 'घायइसंडे दीवे इत्यादि पश्चिमा प्रकरणं पूर्वार्द्धवदनुसतव्यम् , अत एवाह-जाव छब्विहंपिकालमित्यादि, विशेषमाह-णवरं कूडसामली'त्यादि, धातकीखण्डपूर्वाद्धोत्तरकुरुषु धातकीवृक्ष उक्त इह तु महाधातकीवृक्षोऽध्येतव्यः, देवसूत्रे द्वितीयः सुदर्शनस्तत्राधीतः इह तु प्रियदर्शनोऽध्येतव्य इति, पूवार्द्धपश्चिमा मीलनेन धातकीखण्डद्वीपं सम्पू-12 र्णमाश्रित्य द्विस्थानकं 'धायइसंडे 'मित्यादिनाह-द्वे भरते पूर्वार्द्धपश्चार्द्धयोर्यद्दक्षिणदिग्भागे तयोर्भावादित्येवं सर्वत्र, भरतादीनां स्वरूप प्रागुक्तम् , 'दो देवकुरुमहादुर्मति द्वौ कूटशाल्मलीवृक्षावित्यर्थः द्वौ तद्वासिदेवौ वेणुदेवावित्यर्थः, 'दो उत्तरकुरुमहर्मेति धातकीवृक्षमहाधातकीवृक्षाविति, तद्देवी सुदर्शनप्रियदर्शनाविति, चुलहिमवदादयः पड़ वर्ष-15
पदी मंदाविद द्वीपे चत्वारथ सागरे लवणतोये धातकीसंदे द्वीपे द्वादश भाव सूर्याश्च ॥ १॥
56-05-545-45-45E5%
94%5
दीप
अनुक्रम [९७]
W८२॥
wwwjanmalay
~174~