________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[९३]
CROCRACACCCCCX
तह अवरद्धेऽवि वासाई ॥६॥ सत्ताणउई सहस्सा सत्ताणउयाई अट्ठ य सयाई । तिन्नेव य लक्खाई कुरूण भागा य | बाणउई ।। ७॥ [विष्कम्भ इति] ३९७८९७४ अडवण्णसयं तेवीस सहस्सा दो य लक्ख जीवाओ। दोण्ह गिरीणा
यामो संखित्तो तं धणू कुरूणं ॥ ८ ॥धासहरगिरी १२ वक्खारपब्वया ३२ पुवपच्छिमद्धेसु । जंबुद्दीवगदुगुणा धिट्रस्थरओ उस्सए तुला ॥ ९ ॥ कंचणगजमगसुरकुरुनगा य यह चट्टदीहा य । विक्खंभोव्येहसमुस्सएण जह जंबुदी-|
विच्चा ॥१०॥ लक्खाई तिन्नि दीहा विज्जुप्पभगंधमादणा दो वि । छप्पन्नं च सहस्सा दोन्नि सया सत्तवीसा य ॥११॥ अउणहा दोनि सया उणसत्तरि सहस्स पंचलक्खा य । सोमणस मालवंता दीहा रुंदा दस सयाई ॥१२॥ सव्वाओऽवि णईओ विक्खंभोब्बेहदुगुणमाणाओ। सीयासीयोयाणं वणाणि दुगुणाणि विक्खंभो ॥ १३ ॥"[विस्त-14 रतो वनमुखानीत्यर्थः] "वासहरकुरुसु दहा [वर्षधरेषु कुरुषु च ये हूदा इत्यर्थः] नदीण कुंडाई तेसु जे दीवा । उब्वेहुस्सयतुल्ला विक्खंभायामओ दुगुणा ॥ १४ ॥" [जम्बूद्वीपकापेक्षयेति] कियदूरं जम्बूद्वीपप्रकरणं धातकीखण्डपूर्वार्धा
तथाऽपराऽपि वाणि ॥ ६॥ सप्तनवतिः सहस्राणि सप्तनवाधिकारशतानि । त्रय एव च लक्षाः कुवाविष्कम्भो द्विनवतिश्च भागाः ॥ ७ ॥ अष्टपंचरसदधिक पातं प्रयोविंशतिसहस्राणि हे लक्षे जीवा तुहियोगियोरयामः कुरूणां तत्संक्षिप्तं धनुः ॥ ८॥ वर्षधरगिरिवक्षस्कारपर्वताः पूर्वापधिमार्ययोः । अंडीपत्रिगुणा (विसरत उपायेन तुल्याः ॥९॥ कांचनयमकदेवकुरुनगाव रत्तदीर्घबतायाश्च । विष्फभोद्वेधसमुच्मर्यथा अंदीपगताः ॥ १० ॥ लक्षाम् दीर्घा जीन विद्युत्प्रभागधमादनी द्वावपि । षट्पंचाशत्साहक्षाणि सप्तविंशत्यधिके पाते ॥११॥ एकोनपष्टयधिके । शते एकोनसप्ततिः सहस्राणि पंच लक्षाथ । श्रीमानसमास्यतो दोषी कंदी दश शवानि ॥ १२॥ सर्वा अपि गयो विश्नोपद्विगुणमानाः । सीतासीतोक्योः बनमुखानि द्विगुणानि विस्तरतः॥१३॥ वर्षधरकुराहदा नदीना कुंडादि तेषु ये द्वीपाः । उद्वेषोच्छ्याभ्यां तुल्याः विष्कमायामतो द्विमुणाः ॥ १४ ॥
दीप अनुक्रम
[९७]
~173~