________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना- जसूत्रवृत्तिः
प्रत
सूत्रांक
॥८१॥
पुडा ते दाहिणुत्तरओ ॥ १ ॥दो इसुयारनगवरा धायइसंडस्स मज्झयारठिया । तेहि दुहा णिदिस्सइ पुग्वद्धं पच्छि- २ स्थानमद्धं च ॥२॥" इति, तत्र णमिति वाक्यालङ्कारे, 'मन्दरस्य' मेरोरित्येवं धातकीखण्डपूर्वार्द्धपश्चिमा प्रकरणे प्रत्येक- काध्ययने मेकोनसप्ततिसूत्रप्रमाणे जम्बूद्वीपप्रकरणवदध्येतव्ये व्याख्येये च, अत एवाह-एवं जहा जंबुद्दीवे तहे'त्यादि, नवरं वर्ष-12 उद्देशः ३ धरादिस्वरूपमायामादिसमता चैवं भावनीया-"पुर्बद्धस्स य मज्झे मेरू तस्स पुण दाहिणुत्तरओ । वासाई तिन्नि तिनिवि विदेहवासं च मझमि ॥१॥ अरविवरसंठियाई चउरो लक्खाई ताई खेत्ताई (दीर्घतया)। अंतो संखिचाई रुंदतराई कमेण पुणो ॥२॥ भरहे मुहविक्खंभो छावद्विसयाई चोद्दसहियाई । अउणत्तीसं च सयं बारसहियदुसयभागाणं ॥३॥ ६६१४१॥ । अट्टारस य सहस्सा पंचेव सया हवंति सीयाला । पणपण्णं अंससयं बाहिरओ भरहविक्खंभो| ॥४॥ १८५४७३५५ । चउगुणिय भरहवासो [व्यास इत्यर्थः] हेमवए तं चउग्गुणं तइयं [हरिवर्पमित्यर्थः] । हरिवास चउगुणितं महाविदेहस्स विक्खंभो ॥५॥जह विक्खंभा दाहिणदिसाए तह उत्तरेऽवि वासतिए । जह पुब्बद्धे सत्त उ
[९३]
1355 45
दीप अनुक्रम
[९७]
१ स्पृष्टी तो दक्षिणोत्तरयोः ॥ १॥ दी इछुकारी नगवरी धातकीखंडस मध्ये स्थितौ । ताभ्यां द्विधा निर्दिश्यते पूर्वार्धे पश्चिमाधं च ॥ २ ॥२ पूर्वाधस्य च मध्ये मेहः पुनस्तस्य दक्षिणोत्तरतः । वर्षाणि त्रीणि त्रीणि विदेहवर्ष च मध्यभागे ॥१॥ अरविवरसंस्थितानि चत्वारो लक्षा क्षेत्राणि तानि (दयण)। अन्तः संक्षिप्तानि ४ विस्तृतानि कमेण पुनः ॥२॥ भरते मुखाविष्कंभः षट्पष्टिशतानि चतुर्दशाधिकाचि । एकोनत्रिंशच शतं द्वादशाधिकद्विशतभागानां ।। ३ ॥ अष्टादश सहस्राणि पंचेच
च शतानि भवंति सप्तचत्वारिंशदधिकानि । पंचपंचाशदधि अंशशतं बाह्यतो भरतविष्कम्भः ॥ ४ ॥ चतुर्गुनितो भरतव्यायो हेमवति तचतुणं तृतीयं । हरिवर्षहाचतुर्गुणो महाविदेहस्य विष्कम्भः ॥ ५॥ यथा विष्कम्भा दक्षिणस्यां दिशि तयोत्तरस्थापि वर्षत्रिके । यथा पूर्वाद सप्तव
॥८
~172~