________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [९३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
-%81
[९३]
'जंन्' इत्यादि कंठयं, नवरं, वनमय्याः अष्टयोजनोच्छ्रायायाश्चतुर्दादशोपर्यधोविस्तृताया जम्बूद्वीपनगरमाकारकल्पाया | जगत्या द्विगन्यूतोच्छूितेन पञ्चधनु शतविस्तृतेन नानारत्नमयेन जालकटकेन परिक्षिप्ताया उपरि वेदिकेति पद्मवरवेदिकेत्यर्थः, पञ्चधनुःशतविस्तीर्णा गवाक्षहेमकिङ्किणीघण्टायुक्ता देवानामासनशयनमोहनविविधक्रीडास्थानमुभयतो वनखण्डवतीति ।। जम्बूद्वीपवक्तव्यतानन्तरं तदनन्तरत्वादेव लवणसमुद्रवक्तव्यतामाह-लवणे 'मित्यादि कण्ठ्यम् , नवरम्, चक्रवा- लस्य-मण्डलस्य विष्कम्भ:-पृथुत्वं चक्रवालविष्कम्भस्तेनेति, समुद्रवेदिकासूत्रं जम्बूद्वीपवेदिकासूत्रवद्वाच्यमिति । क्षेत्र-IN प्रस्तावालवणसमुद्रवक्तव्यतानन्तरं धातकीखण्डवक्तव्यतां 'धायइ संडे दीवे' इत्यादिना वेदिकासूत्रान्तेन ग्रन्थेनाह-कण्ठय-| श्वायम्, नवरं धातकीखण्डप्रकरणमपि जम्बूद्वीपलवणसमुद्रमध्यं वलयाकृति घातकीखण्डमालिख्य हिमवदादिवर्षधरान जम्बूद्वीपानुसारेणैवोभयतः पूर्वापरविभागेन भरतहैमवतादिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वलयविष्कम्भमध्ये मेरुं| |च कल्पयित्वाऽवबोद्धव्यम् । अनेनैव च क्रमेण पुष्करवरद्वीपार्द्धप्रकरणमपीति । तत्र धातकीनां-पृक्षविशेषाणां खण्डो वनसमूह इत्यर्थो धातकीखण्डस्तयुक्तो यो द्वीपः स धातकीखण्ड एवोच्यते, यथा दण्डयोगाद्दण्ड इति, धातकीखण्डश्चासौ द्वीपश्चेति धातकीखण्डद्वीपस्तस्य 'पुरच्छिमति पौरस्त्यं पूर्वमित्य? यदर्द्ध-विभागस्तद्धातकीखण्डद्वीपपौरस्त्याई, पूर्वापरार्द्धता च लवणसमुद्रवेदिकातो दक्षिणत उत्तरतश्च धातकीखण्डवेदिका यावद् गताभ्यामिषुकारपर्वताभ्यां धातकीखण्डस्य विभक्तत्वादिति, उकं च-"पंचसयजोयणुच्चा सहस्समेगं च होति विच्छिन्ना । कालोययलवणजले
पंचशतयोजनोचौ सहस्सने के च भवतो विस्तीणीं। कालोदकलपणअले
दीप
4560
अनुक्रम [९७]
SAMEducatu
.
.
~171~