________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [२], मूलं [८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [८९]
प्रथमारकानुभाग: सुषमसुषमा तस्याः सम्बन्धिनी या सा सुषमसुषमैव तां उत्तमद्धि-प्रधानविभूति उच्चस्त्वायुःकल्पवृक्षदत्तभोगोपभोगादिकां प्राप्ताः सन्तस्तामेव प्रत्यनुभवन्तो-वेदयन्तो न सत्तामात्रेणेत्यर्थः, अथवा सुषमसुषमां-कालविशेष प्राप्ताः-अधिगता उत्तमामृद्धिं प्रत्यनुभवन्तो विहरन्ति-आसत इति, अभिधीयते च-"दोसुवि कुरासु मणुया तिपल्लपरमाउणो तिकोसुच्चा । पिडिकरंडसयाई दो छप्पन्नाई(तु) मणुयाणं ॥ १॥सुसमसुसमाणुभावं अणुभवमाणाणऽवचगोवणया । अउणापन्नदिणाई अहमभसस्स आहारो॥२॥" इति । देवकुरवो दक्षिणाः उत्तरकुरव उत्तरास्तेष्विति । 'जंबू' इत्यादि, 'मुसमति सुषमा द्वितीयारकानुभागः, शेषं तथैव, पठ्यते च-"हेरिवासरंमएसु आउपमाणं सरीरउस्सेहो । पलिओवमाणि दोन्नि उ दोन्नि य कोसा समा भणिया ॥ १॥ छहस्स य आहारो चउसहिदिणाणुपालणा तेसिं । पिडिकरंडाण सयं अट्ठावीसं मुणेयच ॥ २॥" इति । 'जंबू' इत्यादि, 'सुसमदुस्समीति सुषमदुष्पमा-तृतीयार-14 कानुभागस्तस्या या सा सुषमदुष्षमा ऋद्धिः, शेषं तथैव, उच्यते च-"गाउयमुच्चा पलिओवमाउणो वजारसहसंघयणा ।। हेमवएरनवए अहमिंदणरा मिहुणवासी ॥१॥ चउसही पिठिकरंडयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्स य5/ उणसीतिदिणाणुपालणया ॥२॥" इति । 'जंबू' इत्यादि, दूसमसुसमीति दुष्पमसुषमा चतुर्थारकप्रतिभागस्तत्सम्ब-]
योरपि कुषामनुष्यानिपल्यपरमायुषस्त्रिकोशोचा । पृष्ठकरण्डानि पाते षट्पंचाशदधिक मनुजानां ॥१॥ भुषममुषमानुभावमनुभवतामपालगोपनता ।। | एकोनपंचाशदिनानि अष्ठमभकेन आहारः ॥ १॥ २ हरिचर्षरम्यकयोरायुषः प्रमाण शरीरसोच्छ्रपः । द्वे पल्योपमे च द्वी कोशौ च समौ भणिती ॥१॥ षष्ठेन आहारचतुःषशिदिनाभ्यनुपालना तेषां पृश्नकरण्डानां अष्टाविंशत्यधिकं शतं हातव्यं ॥२॥ ३ ग.प. १ वज. ६४ पृष्ठ. दि. आ. १९ पालना
anERucatunintimall
wwwwjangala
~163~