________________
आगम
(०३)
प्रत
सूत्रांक
[८९]
दीप
अनुक्रम [८]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [२], उद्देशक [३],
मूलं [८९]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
झसूत्रवृत्तिः
॥ ७६ ॥
%%%
कुराए चैत्र १४, जंबुरीवे दीवे दोसु वासेसु मणुया सया सुसमुत्तमं इद्धिं पत्ता पञ्चणुभवमाणा विहरंति तं
हरिवासे
चैव रम्मगवासे व १५, जंबू० दोसु वासेसु मणुया सया सुसममुत्तममिडि पत्ता पचणुब्भवमाणा विहति तं० - हेमचए चैत्र एरन्नवए चैव १६, जंबुद्दीवे दीवे दोसु खित्तेसु मणुया सया दूसमसुसममुत्तममिट्टि पत्ता पचणुब्भवमाणा वि रंति, सं०—पुण्वविदेहे चैव अवरविदेहे चैव १७, जंबूदीवे दीवे दोनु वासेसु मणुया छबिपि कालं पचणुभवमाणा विहरति, वं० भरहे चैव एरवते चैव १८, (सू० ८९)
सुगमानि चैतानि, नवरं 'तीताए'त्ति अतीता या उत्सर्पिणी प्राग्वत् तस्यां तस्या वा सुषमदुष्पमायाः- बहुसुषमायाः समाया:- कालविभागस्य चतुर्धारकलक्षणस्य 'कालो'त्ति स्थितिः प्रमाणं वा 'होत्य'त्ति बभूवेति । 'एवमिति जंबुद्दीवे २ इत्यादि उच्चारणीयम् णवरं 'इमीसे' त्ति अस्यां प्रत्यक्षायां वर्त्तमानायामित्यर्थः, अवसर्पिण्यां-उक्तार्थायां, 'जावत्ति सुसमदुसमाए समाए - तृतीयारक इत्यर्थः, 'दो सागरोवमकोडाको डीओ काले' 'पण्णत्ते' प्रज्ञप्ते इति पूर्वसूत्राद्विशेषः, पूर्वसूत्रे हि होत्यत्ति भणितमिति । 'एवमित्यादि, 'आगमिस्साए 'ति आगमिष्यन्त्या मुत्सर्पिण्यामिति भविष्यतीति पूर्वसूत्राद्विशेषः, 'जम्बू' इत्यादि सुषमायां पञ्चमारके 'होत्थ'त्ति बभूवुः, 'पालयित्थ'त्ति पालितवन्तः पूर्वसूत्राद्विशेषः । 'जंबु' इत्यादि, 'एगजुगे'त्ति पचादिकः कालविशेषो युर्ग तत्रैकस्मिन् तस्याप्येकस्मिन् समये 'एसमए एगजुगे' इत्येवं पाठेऽपि व्याख्योतक्रमेणैव, इत्थमेवार्थसम्बन्धादन्यथा वा भावनीयेति । द्वावर्हतां वंश - प्रवाहावेको भरतप्रभवोऽन्य | ऐरवतप्रभव इति । 'दसार'ति दसारा:- समयभाषया वासुदेवाः । 'जंबू' इत्यादि, सदा-सर्वदा 'सुसम सुसमं ति
Education Intamational
For Personal & Pre Only
~ 162~
२ स्थानकाध्ययने उद्देशः ३ सुषमादुःपमादिस्व०
॥ ७६ ॥