________________
आगम
(०३)
ངལླཱཟླ
अनुक्रम
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
11 64 11
प्रविशति स रोहितांशाप्रपातह्रद इति । 'जंबू' इत्यादि, 'हरिप्पवायदहे चेव त्ति हरिनदी प्रागुक्तलक्षणा यत्र निपतति यश्च द्वे शते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्त शतानि एकोनषष्ट्यधिकानि परिक्षेषेण यस्य च मध्यभागे हरिदेवताद्वीपः द्वात्रिंशद्योजनायामविष्कम्भः एकोत्तरशतपरिक्षेपः जलान्ताद् द्विकोशोच्छ्रितो हरिदेवताभवनभूषितोपरितनभागोऽसौ हरिप्रपातहद इति । 'हरिकंतप्पवायद्दहे वेव'त्ति हरिकान्तोक्तरूपा महानदी यत्र निपतति यश्च हरित्कुण्डसमानो हरिद्वीपसमानेन हरिकान्तादेवीद्वीपेन सभवनेन भूषितमध्यभागः स हरिकान्तामपातहद इति । 'जंबू' इत्यादि, 'सीयप्पवायद्दहे चेव'त्ति यत्र नीलवतः शीता निपतति यश्च चत्वार्यशीत्यधिकानि योजनशतानि आयामविष्कम्भाभ्यां पञ्चदशाष्टादशोत्तराणि विशेषन्यूनानि परिक्षेपेण यस्य च मध्ये शीताद्विीपश्ञ्चतुःषष्टियोजनायामविष्कम्भो व्युत्तरयोजनशतद्वयपरिक्षेषः जलान्ताद् द्विकोशोच्छ्रितः शीतादेवीभवनेन विभूषितोपरितनभागः स शीताप्रपातहृद इति, 'सीतोदप्पवायदद्दे चेव'त्ति यत्र निषेधाच्छीतोदा निपतति स शीतोदाप्रपातहृदः शीताम्रपात हदसमानः स शीतादेवीद्वीपभवन| समान शीतोदादेवीद्वीपभवनश्चेति । 'जंबू' इत्यादि, नरकान्तानारीकान्ताप्रपातदौ च हरिकान्ताहरिव्यपात हदसमानौ | स्वसमाननामद्वीपदेविकाविति । 'एवमित्यादि, सुवर्णकूला रूप्यकूलाप्रपातहूदी रोहितांशारो हिमपात हदसमानवक्तव्यौ, विशेषस्तूह्य इति । 'जंबू' इत्यादि रक्तारक्तवतीप्रपातहूदौ गङ्गासिन्धुप्रपात हदसमानवक्तव्यौ, नवरं रक्ता पूर्वोदधिगामिनी रक्तवती तु पश्चिमोदधिगामिनीति | 'जंबू' इत्यादि 'जंबुद्दीये २ मंदरस्स दाहिणेणं भरहे वासे दो महानदीओ' इत्यादि, 'एव मिति अनन्तरक्रमेण 'जह'त्ति यथा पूर्व वर्षे २ द्वौ द्वौ प्रपातइदावुक्तौ एवं नद्यो वाच्याः,
Education Intimational
For Personal & Pra Use Only
~160~
२ स्थानकाध्ययने उद्देश: ३ हृदनद्या
दिस्वरूपं
।। ७५ ।।