________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
दीप
रभरता विभजन्ती सप्तभिः नदीसहस्ररापूर्यमाणा अधः पूर्वतः खण्डप्रपातगुहाया वैताठ्यपर्वतं विदार्य दक्षिणाईभरतं । विभजन्ती तन्मध्यभागेन गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिनंदीसहस्रः समग्रा मुखे साद्विषष्टियोजनवि-1 कम्भा सक्रोशयोजनोवेधा जगती विदार्य पूर्वलवणसमुद्रं प्रविशति स गङ्गाप्रपातहदा, एतदनुसारेण सिन्धुप्रपातहूदोऽपि व्याख्यातव्यः, अत एव एती बहुसमादिविशेषणावायामविष्कम्भोद्वेधपरिणाहैभोवनीयाविति, सर्व एव प्रपातहूदा दशयोजनोद्वेधा वक्तव्या इति । यच्छह वर्षधरनद्यधिकारे गङ्गासिन्धुरोहितांशानां तथा सुवर्णकूलारक्तारक्तवतीनामन|भिधानं तद् द्विस्थानकानुरोधात् , तासां हि एकैकस्मात् पर्वतात् त्रयं वयं प्रवहतीति द्विस्थानके नावतार इति । 'एव'-16 मित्यादि, एवमिति प्राग्वत् 'रोहियप्पवायहहे चेवत्ति रोहिद्-उक्तस्वरूपा यत्र प्रपतति यश्च सविंशतिक योजनशतमा-I यामविष्कम्भाभ्यां किञ्चिन्यूनाशीत्यधिकानि त्रीणि शतानि परिक्षेपेण यस्य च मध्यभागे रोहिद्द्वीपः षोडशयोजनाया-10 मविष्कम्भः सातिरेकपश्चाशयोजनपरिक्षेपः जलान्ताद् द्विकोशोच्छ्रितो यश्च रोहिदेवताभवनेन गङ्गादेवताभवनस-18 मानेन विभूषितोपरितनभागः स रोहिलापातहद इति । 'रोहियंसप्पवायदहे चेव'त्ति हिमवर्षधरपर्वतोपरिवर्तिपद्मदोत्तरतोरणेन निर्गत्य रोहिताशा महानदी द्वे षट्सप्तत्युत्तरे योजनशते सातिरेकं उत्तराभिमुखी पर्वतेन गत्वा योजना-2
यामया अर्द्धत्रयोदशयोजनविष्कम्भया क्रोशवाहल्यया जिहिकया विवृतमकरमुखप्रणालेन हाराकारेण च सातिरेकयो-18 द जनशतिकेन प्रपातेन यत्र प्रपतति यश्च रोहित्प्रपातकुण्डसमानमानः तस्य मध्ये रोहितांशद्वीपो रोहिद्वीपसमानमान:
रोहितांशाभयनेन प्रागुक्तमानेनालङ्कतः, यतश्च रोहितांशानदी रोहिनदीसमानमाना उत्तरतोरणेन निर्गत्य पश्चिमसमुद्रं |
अनुक्रम
[८८
ForParamasPrvammoni
wwwwjanmalay
~159~