________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
दीप
श्रीस्थाना- शीता महानदी केसरिहदस्य दक्षिणतोरणेन विनिर्गत्य कुण्डे पतित्वा मेरोः पूर्वतः पूर्व विदेहमध्येन विजयद्वारस्याधः पूर्व- २ स्थान
समुद्रं शीतोदासमानशेषवक्तव्या प्रविशतीति । नारीकान्ता तु उत्तरतोरणेन निर्गत्य रम्यकवर्ष विभजन्ती हरिन्महानदी- काध्ययने वृत्तिः समानवक्तव्या रम्यकवर्षमध्येनापरसमुद्रं प्रविशतीति । एव'मित्यादि, नरकान्ता महापुण्डरीकहदादक्षिणतोरणेन विनि- उद्देशः३
गत्य रम्यकवर्ष विभजन्ती हरिकान्तातुल्यवक्तव्या पूर्वसमुद्रमधिगता । रूप्यकूला तु तस्यैवोत्तरतोरणेन विनिर्गत्य ऐर॥७४॥
हदनद्याण्यवद्वर्ष विभजन्ती रोहिनदीतुल्यवक्तव्या अपरसमुद्रं गच्छतीति । 'जंबू' इत्यादि, 'पवायदह'त्ति प्रपतनं प्रपातस्तदु-ना |दिस्वरूपं पलक्षिती हूदी प्रपातहदी, इह यत्र हिमवदादेनेगात् गङ्गादिका महानदी प्रणालेनाधो निपतति स प्रपातहद इति, प्रपा-3
तकुण्डमित्यर्थः, 'गंगापवायदहे चेवत्ति हिमवद्वर्षधरपर्वतोपरिवर्तिपद्मइदस्य पूर्वतोरणेन निर्गत्य पूर्वाभिमुखी पञ्च | नयोजनशतानि गत्वा गडावर्तनकूटे आवृत्ता सती पञ्च त्रयोविंशत्यधिकानि योजनशतानि साधिकानि दक्षिणाभिमुखी
पर्वतेन गत्वा गङ्गामहानदी अर्द्धयोजनायामया सक्रोशषड्योजनविष्कम्भयाऽर्धक्रोशवाहल्यया जिहिकया युक्तेन विवृतमहामकरमुखप्रणालेन सातिरेकयोजनशति केन च मुक्तावलीकल्पेन प्रपातेन यत्र प्रपतति यश्च पष्टियोजनायामवि-1 कम्भः किश्चिन्यूननवत्युत्तरशतपरिक्षेपो दायोजनोद्वेधो नानामणिनिबद्धः यस्य च पूर्वापरदक्षिणासु त्रयस्त्रिसोपानप्रतिरूपकाः सविचित्रतोरणाः मध्यभागे च गङ्गादेवीद्वीपोऽष्टयोजनायामविष्कम्भः सातिरेकपश्चविंशतिपरिक्षेपः जलान्ताद् द्विकोशोच्छितो बज्रमयो गङ्गादेवीभवनेन कोशायामेन तदर्द्धविष्कम्भेन किश्चिदूनकोशोचेनानेकस्तम्भशतसन्नि
॥ ७४॥ |विष्टेनालङ्गातोपरितनभागः, यतश्च दक्षिणतोरणेन विनिर्गत्य प्रवाहे सक्रोशषड़योजनविष्कम्भाऽर्द्धकोशोद्वेधा गङ्गा उत्त
-----99-259
ISRORSCOACANCECACANCY
अनुक्रम
[८८
8-0--
-
-१०
wwwwjanmalay
~158~