________________
आगम
(०३)
प्रत
सूत्रांक
[C]
दीप
अनुक्रम
[co]
[भाग-5] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः)
स्थान [२], उद्देशक [3]. मूलं (८७) पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०३], अंग सूत्र - [०३ ]
-
पावसओ निजताई ॥ १ ॥” ति कूटसङ्ग्रहश्चायं - "वेयड ९ मालवंते ९ विज्जुप्पह ९ निसह ९ णीलवंते य ९ । णव णव कूडा भणिया एकारस सिहरि ११ हिमवंते ११ ॥ १ ॥ रुप्पि ८ महाहिमवंते ८ सोमणसे ७ गंधमायणनगे व ७ । अ| इऽड सत्त सत्त य वक्खारगिरीसु चत्तारि ॥ २ ॥" ति । 'जंबू' इत्यादि, महाहिमवति ह्यष्टौ कूटानि, सिद्ध १ महाहिभवत् २ हैमवत् ३ रोहिता ४ ही ५ हरिकान्ता ६ हरि ७ वैडूर्य ८ कूटाभिधानानि, द्वयग्रहणे च कारणमुक्तमिति । 'एव'मित्यादि, एवंकरणात् 'जंबू' इत्यादिरभिलापो दृश्यः, निषधवर्षधरपर्वते हि सिद्ध १ निषेध २ हरिवर्ष ३ प्राविदेह ४ हरि ५ धृति ६ शीतोदा ७ अपरविदेह ८ रुचकाख्यानि ९ स्वनामदेवतानि नव कूटानि, इहापि द्वितीयान्त्ययोर्ग्रहणं प्राग्वद् व्याख्येयमिति । 'जंबू इत्यादि, नीलवर्षधरपर्वते हि सिद्ध १ नील २ पूर्वविदेह र शीता ४ कीर्त्ति ५ नारीकान्ता६ sपरविदेह ७ रम्यक ८ उपदर्शना ९ ख्यानि नव कूटानि, इहापि द्वितीयान्त्यग्रहणं प्राग्वदिति । 'एवमित्यादि, रुक्मिवर्षधरे हि सिद्ध १ रुक्मि २ रम्यक ३ नरकान्ता ४ बुद्धि ५ रौप्यकूला ६ हैरण्यवत् ७ मणिकाञ्चनकूटा ८ ख्यानि अष्ट कूटानि, द्वयाभिधानं च प्राग्वदिति । 'एवमित्यादि शिखरिणि हि वर्षधरे सिद्ध १ शिखरि २ हैरण्यवत सुरा देवी ४ रक्ता ५ लक्ष्मी ६ सुवर्णकूला ७ रक्तोदा ८ गन्धापाति ९ ऐरावती १० तिगिच्छिकूटा ११ ख्यानि एकादश कूटानि, इहापि द्वयोर्ग्रहणं तथैवेति ॥
Education Intl
१ वैताढ्ये मान्यवति । विद्युत्प्रभे निषधे नीलवति च नव नव कूटानि भणितानि एकादश शिखरि हिमयति ॥ 1 ॥ रुक्मिमहाहिमवतोः सौमनसगन्धमादननगयोः अष्टाष्ट सप्त सप्त व वक्षस्कारगिरिषु चत्वारि ॥ २ ॥
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Personal & Pre Use Only
~ 153 ~
www.january.or