________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम [८७]
श्रीस्थाना- वतयोर्मध्यभागे पूर्वापरतो लवणोदधिं स्पृष्टवन्तौ पञ्चविंशतियोजनोच्छ्रिती तत्पादावगाढी पञ्चाशद्विस्तृतौ आयतस- २ स्थानअसूत्र
स्थिती सर्वराजतावुभयतो बहिः काञ्चनमण्डनाङ्काविति, आह च-"पणुवीसं उविद्धो पन्नासं जोयणाण विच्छिन्नो काध्ययने वृत्तिः
वेयहो रययमओ भारहखेत्तस्स मज्झम्मि ॥१॥"त्ति, "भारहए ण'मित्यादि, वैतादयेऽपरतस्तमिश्रागुहा गिरिविस्ता- | उद्देशः ३ रायामा द्वादशयोजनविस्ताराऽष्टयोजनोच्छ्रया आयतचतुरस्रसंस्थाना विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता बहुमध्ये
वर्षधरा॥७१॥ द्वियोजनान्तराभ्यां त्रियोजनविस्ताराभ्यामुन्मग्नजलानिमग्नजलाभिधानाभ्यां नदीभ्यां युक्ता, तद्वत् पूर्वतः खण्डप्रपाता
दिस्व० गुहेति । 'तत्थ णति तयोः तमिस्रायां गुहायां कृतमाल्यक इतरस्यां नृत्तमालक इति । 'एरावए'इत्यादि तथैव । 'जंबू' इत्यादि, हिमवद्वर्षधरपर्वते ।कादश कूटानि सिद्धायतन १ क्षुल्लहिमवत् २ भरत ३ इला ४ गङ्गा ५ श्री ६ रोहितांशा: ७ सिन्धु ८ सुरा ९ हैमवत १० वैश्रमण ११ कूटाभिधानानि भवन्ति, पूर्वदिशि सिद्धायतनकूटं ततः क्रमेणापरतोन्यानि सवरलमयानि स्वनामदेवतास्थानानि पञ्चयोजनशतोच्छ्याणि तावदेव मूले विस्तृतानि उपरि तदर्धविस्तृतानि, आये सिद्धायतनं पञ्चाशद्योजनायाम तदर्द्धविष्कम्भ षट्त्रिंशदुचं अष्टयोजनायामश्चतुर्योजनविष्कम्भप्रवेशैत्रिभिारैरुपेतं जिनप्रतिमाष्टोत्तरशतसमन्वितं, शेषेषु प्रासादाः सार्द्धद्विषष्टियोजनोच्चास्तदर्द्धविस्तृतास्तन्निवासिदेवतासिंहासनवन्त
इति । इह तु प्रकृतनगनायकनिवासभूतत्वाद्देवनिवासभूतानां तेषां मध्ये आद्यत्वाच्च हिमवत्कूटं गृहीतं सर्वान्तिमत्वाच्च है वश्रवणकूटं द्विस्थानकानुरोधेनेति, आह च-"कत्थइ देसग्गहणं कत्थइ घेप्पंति निरवसेसाई। उक्कमकमजुत्ताई कार- ला॥७१॥
पंचविशतिरद्वेधः पंचाशयोजनानां विस्तीर्णः । वैताब्यो रजतमयो भरतक्षेत्रस्य मध्ये ॥१॥२कुत्रचिद्देशमहर्ण कापि गृह्यन्ते निरवशेषाणि । उक्रमकमआयुक्तानि कारणयपातो नियुकानि ॥१॥
SARKAR
~152~