________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानानसूत्रवृत्तिः
सूत्रांक
दीप अनुक्रम [८६]
पृष्ठप्रमाणं विदम्-'चोइस य सहस्साई पंचेव सयाई अहंधीसाई । एगारस य कलाओ धणुपुढं उत्तरद्धस्स ॥१॥ २ स्थान१४५२८ । यथा च भरतस्यैरवतस्यापि तथैवेति । एकाथिकानि वैतानि पदानि, भृशार्थत्वाचन पुनरुक्ततेति, उक्तं च काध्ययने -"अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥ १॥" इति, तद्यथा, 'भरहे चेवेत्यादि, 'उत्तरदाहिणेणं'त्येतस्य पाठस्य यथासमयन्यायानाश्रयणाद् यथासत्तिन्यायाश्रयणाच जम्बूद्वीपस्या दक्षिणे भागे भरतमाहिमवतः, तस्यैवोत्तरे भागे ऐरवतं शिखरिणः परत इति, 'एच'मिति भरतैरवतवत् 'एतेनाभिला-18
| क्षेत्रस्व० पेन 'जंबूहीवे दीवे मंदरस्से'त्यादिना उच्चारणेनापरं सूत्रद्वयं वाच्यं, तयोश्चायं विशेषः-हेमवए चेवे'त्यादि, तत्र हैमवतं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये हिरण्यवतमुत्तरतः रुक्मिशिखरिणोरन्तः हरिवर्षे दक्षिणतो महाहिमवन्निषधयोरन्तः रम्यकवर्ष चोत्तरतो नीलरुक्मिणोरन्तरिति, 'जंबूद्दीवे इत्यादि, 'पुरच्छिमपचत्थिमेणं'ति पुरस्तात्-पूर्वस्यां | | दिशि पश्चात्-पश्चिमायामित्यर्थः, यथाक्रम, पूर्वश्चासौ विदेहश्चेति पूर्वविदेहः, एवमपरविदेह इति, एतेषां चायामादि | ग्रन्थान्तरादवसेयमिति । 'जंबू'इत्यादि, दक्षिणेन देवकुरवः उत्तरेण उत्तरकुरवः, तत्र आद्या विद्युत्मभसौमनसाभिधा-| नवक्षस्कारपर्वताभ्यां गजदन्ताकाराभ्यामावृताः, इतरे तु गन्धमादनमाल्यवयामावृताः, उभये चामी अर्द्धचन्द्राकाराः दक्षिणोत्तरतो विस्तृताः, तत्प्रमाणं चेदम्-'अट्ठसया बायाला एकारस सहस दो कलाओ य । विक्खंभो य कुरूणं तेचतुरंधा सहस्राणि पचय पातानि भष्टाविंशत्यधिकानि एकादश च कला धनुःपृष्ठ उत्तराईस. १४५२८-११ धनुःपूर्ष१ एकादश सहस्राणि अट शतानि
॥ ८॥ PI विचत्वारिपादधिकानिकले व विष्कम्भस्तु देवकुरूणां त्रिपंचाशत्सहस्राणि जीवाऽनयोः ॥१॥१२८४१-२ विफम्भः ५२००० जीवा.
wwwjagalan
~146~