________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [८६]
वन्नसहस्स जीवा सिं ॥१॥" पूर्वापरायामाश्चैता इति, 'महइमहालय'त्ति महान्तौ गुरू 'अतीति अत्यन्तं महसातेजसा महानां वा-उत्सवानामालयौ-आश्रयौ महातिमहआलयौ महातिमहालयौ वा समयभाषया महान्तावित्यर्थः, महाद्रुमौ प्रशस्ततया आयामो-दैy विष्कम्भो-विस्तारः उच्चत्वम्-उच्छ्रयः उद्वेधो-भुवि प्रवेशः संस्थानम्-आकारः परिणाहः-परिधिरिति, तत्रानयोः प्रमाणम्-रैयणमया पुष्फफला विक्खंभो अह अह उच्चत्तं । जोयणमडुबेहो खंधो दोजोयणुब्बिद्धो ॥१॥ दो कोसे विच्छिन्नो विडिमा छज्जोयणाणि जंबूए । चाउदिसिपि साला पुचिल्ले तत्थ सालमि || ॥२॥ भवणं कोसपमाणं सयणिज्ज तत्थऽणाढियसुरस्स । तिसु पासाया सालेसु तेसु सीहासणा रम्मा ॥३॥” इति, शाल्मल्यामप्येवमेवेति, कूटाकारा-शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, सुठु दर्शनमस्या इति सुदर्शनेतीयमपि
संज्ञेति, 'तस्थति तयोर्महादुमयोः 'महे'त्यादि महती ऋद्धिः-आवासपरिवाररलादिका ययोस्तौ महर्जिकी यावग्रह-13 Kणात् 'महज्जुश्या महाणुभागा महायसा महावल'त्ति, तत्र युतिः-शरीराभरणदीप्तिः अनुभाग:-अचिन्त्या शक्ति-| M बैंक्रियकरणादिका यश:-क्ष्यातिः बल-सामर्थ्य शरीरस्य सौख्यम्-आनन्दात्मकं, 'महेसक्खा' इति कचित्पाठः, म-IN
हेशी-महेश्वरावित्याख्या ययोस्ती मेहशाख्याविति, पल्योपमं यावत् स्थितिः-आयुर्ययोस्तौ तथा । गरुडः-सुपर्ण-13 KIकुमारजातीयः वेणुदेवो नाम्ना, अणाढिउत्ति नाम्ना ॥
रत्नमयानि पुष्पकलानि भष्ट विष्कम्भोऽट उदात्वं अर्खयोजनमुढेधा स्कन्धो द्वियोजनोद्वेषः ॥ १॥ कोशदूयं विस्तीर्णो विटपो जम्बाः शाखा षट् योजनाः चतुर्दियामपि शालाः पीरस्या तत्र शालायां ॥ ५॥ भवनं कोशप्रमाणं शयनीयं तत्रानाहतासुरस्य तिमषु प्रासादाः मालासु तानु सिंहासनानि रम्याणि ॥३॥
~147~