________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [८६]
वर्षाणि च स्थापयित्वा, तद्यथा,भरह हेमवयंति य हरिवासंति य महाविदेहति । रम्मय एरन्नवयं एरवयं चेव || वासाई ॥१॥ ति, तथा वर्षान्तरेषु वर्षधरपर्वतान् कल्पयित्वा, तद्यथा-'हिमवंत १ महाहिमवंत २ पब्वया निसढ ३] नीलवंता य ४ रुप्पी ५ सिहरी ६ एए वासहरगिरी मुणेयव्वा ॥१॥ इति सर्वमवबोद्धव्यमिति । मन्दरस्यमेरोः उत्तरा च दक्षिणा च उत्तरदक्षिणे तयोरुत्तरदक्षिणयोरिति वाक्ये उत्तरदक्षिणेनेति स्याद्, एनप्रत्ययविधानादिति, हे वर्षे-क्षेत्रे प्रज्ञप्ते जिनैः, समतुल्यशब्दः सदृशार्थः अत्यन्तं समतुल्ये बहुसमतुल्ये प्रमाणतः अविशेषे-अविलक्षणे
नगनगरनद्यादिकृतविशेषरहिते अनानात्वे-अवसर्पिण्यादिकृतायुरादिभावभेदवर्जिते, किमुक्तं भवतीत्याह-'अन्योMान्य परस्पर नातिवत्तेंते, इतरेतरं न लयत इत्यर्थः, कैरित्याह-'आयामेन' दैर्येण 'विष्कम्भेन' पृथुत्वेन 'संस्थानेन' आरोपितज्याधनुराकारेण 'परिणाहेन' परिधिनेति, इह च द्वन्द्वैकवद्भावः कार्य इति, अथवा बहुसमतुल्ये आयामतः, तथाहि-भरतपर्यन्तश्रेणीयं 'चोइस य सहस्साई सयाइँ चत्तारि एगसयराई । भरहजुत्तरजीवा छा य कला ऊणिया किंचि ॥१॥ कला च योजनस्यैकोनविंशतितमो भाग इति १४४७१, एरवतेऽप्येवं । तथा अविशेषे विष्कम्भतः, तथाहि-पंच सए छब्बीसे छच्च कला विस्थडं भरहवासंति, ५२६, अयमेव चैरवतस्यापीति, अनानात्वे | संस्थानतः अन्योऽभ्यं नातिवर्तेते, परिणाहतः परिणाहश्च ज्याधनुःपृष्ठयोर्यतामाणं, तत्र ज्याप्रमाणमुक्त, धनु:
भरतं हेमवत हरिवर्ष महाविदेह मिति च । रम्यगैरण्यवर्त ऐवतं चैव वर्षाणि ॥१॥ हिमवादाक्षा वर्षधरगिरय एते १ चतुर्दश सहखाणि चत्वारि शतानि | एकसप्तभिकानि भरतात्तिरजीचा षड् कला ऊनाः किंचित् ॥1॥३पंच शतानि पविशत्यधिकानि पठ्ठला विसर भरतवर्ष. ५२६-६-पिसारा.
~145~