________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
दीप अनुक्रम [८५]
श्रीस्थाना-
नयन्ति-अनुभवन्ति नोपक्रम्यते तदितियावदिति,-'देवा नेरइयावि य असंखवासाउया य तिरिमणुया । उत्तमपुरिसा यार स्थानसूत्र- तहा चरमसरीरा य निरुवकमा ॥१॥ इति वचने सत्यपि देवनारकयोरेवेह भणनं द्विस्थानकानुरोधादिति । 'दोहा काध्ययने वृत्तिः मित्यादि, संवर्तनमपवर्त्तनं संवर्तः स एव संवर्तकः, उपक्रम इत्यर्थः, आयुषः संवर्तकः आयुःसंवर्तक इति २३ । पर्या- उद्देशः ३
याधिकारादेव नियतक्षेत्राश्रितत्वात् क्षेत्रव्यपदेश्यान् पुद्गलपर्यायानभिधित्सुः 'जंबुद्दी।' इत्यादिना क्षेत्रप्रकरणमाह- भरतादि
जंबूहीवे दीवे मंदरस्स पब्वयस्स उत्तरदाहिणेणं दो वासा [पं० २०-बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिष- क्षेत्रस्व० ट्रॅति आयामविक्खंभसंठाणपरिणाहेणं तं०-भरहे चेव एरवए चेव, एवमेएणमहिलावेणं हिमवए चेव हेरनवते चेव, हरिवासे पेव रम्मयवासे चेव, जंबुद्दीवे दीवे मंदरस्स पन्वयस्स पुरच्छिमपञ्चस्टिमेणं दो खित्ता [पं० सं०-बहुसमतुल्ला अविसेस जाव पुरुषविदेहे चेव अवरविदेहे चेव, जंबूमंदरस्स पञ्चयस्स उत्तरदाहिणेणं दो कुराओ [पं० सं०-पशुसमतुलामो जाव देवकुरा व उत्तरकुरा चेव, तत्व णं दो महतिमहालया महादुमा [पं० सं०-बासमतुला अविसेसमणाणत्ता अन्नमन णाश्वट्ठति आयामविक्संभुचत्तोबेहसंठाणपरिणाहेणं तं०-कूडसामली चेव जंबू चेव मुदसणा । सत्य णं दो देवा महिदिया जाव महासोक्खा पलिओवमद्वितीया परिवसन्ति, त०-रुले चेव वेणुदेवे अणाढिते व जंचूड़ीवाहिवती (सू०८६) सुगमं चैतत् , नवरमिह जम्बूद्वीपप्रकरणं परिपूर्णचन्द्रमण्डलाकारं जम्बूद्वीपं तन्मध्ये मेलं उत्तरदक्षिणतः क्रमेण
मा॥६७॥ १ देवा नैरयिका अपि च असंख्यवर्षायुष्काच तिच्यनुष्याः । उत्तमपुरुषाय तथा चरमपारीराच निरुपमाः ॥१॥
~144~