________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [८४]
दीप अनुक्रम [८४]
नाणमायारो॥१॥"त्ति, नोज्ञानाचारः-एतद्विलक्षणो दर्शनाद्याचार इति, दर्शन-सम्यक्त्वं, तदाचारो निःशहितादि-1 रष्टविध एव, आह च-"णिस्संकिय १ निकंखिय २ निन्वितिगिच्छा ३ अमूढदिही ४ य । उबवूह ५ धिरीकरणे ६५ वच्छल ७ पभावणे ८ अट्ठ ॥२॥" त्ति, नोदर्शनाचारश्चारित्रादिरिति, चारित्राचारः समितिगुप्तिरूपोऽष्टधा, आह च"पणिहाणजोगजुत्तो पंचहि समिईहिं तीहिं गुत्तीहिं । एस चरित्तायारो अवविहो होइ नायवो ॥३॥"त्ति, नोचारित्राचारस्तपआचारप्रभृतिः, तत्र तपआचारो द्वादशधा, उक्तं च-"बारसविहंमिवि तवे सम्भितरबाहिरे कुसलदिढे । अगि
लाइ अणाजीवी नायब्चो सो तवायारो ॥४॥"त्ति, वीर्याचारस्तु ज्ञानादिष्वेव शक्तेरगोपनं तदनतिक्रमश्चेति, उक्त एच-"अणिगृहियबलविरिओ परकमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथामं नायच्यो वीरियायारो ॥५॥" त्ति
अथ वीर्याचारस्यैव विशेषाभिधानाय षट्सूत्रीमाह-दो पडिमें'त्यादि, प्रतिमा प्रतिपत्तिः प्रतिज्ञेतियावत्, समाधान समाधिः-प्रशस्तभावलक्षणः तस्य प्रतिमा समाधिप्रतिमा दशाश्रुतस्कन्धोक्ता द्विभेदा-श्रुतसमाधिप्रतिमा सामायिकादिचारित्रसमाधिप्रतिमा च, उपधानं-तपस्तत्प्रतिमोपधानप्रतिमा द्वादश भिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चेत्येवरूपेति । विवेचनं विवेकः-त्यागः, स चान्तराणां कषायादीनां बाह्यानां गणशरीरभक्तपानादीनामनुचितानां तत्प्रतिपत्तिविवेकप्र
१शानाचारः ॥ १॥ २ निशदितो निष्कासितो निर्विचिकित्सोऽमूडदृष्टिश्च । उपहा स्थिरीकरणं यात्सल्यं प्रभावना अष्ट ॥२॥ ३ प्रणिधानयोगयुक्तः | पञ्चसु समितिषु तिमधु गुति। एष चारित्राचारोऽधविधो भवति ज्ञातव्यः ॥७॥ ४ द्वादशविषेऽपि तपसि साभ्यन्तरवावे कुशलहरे । अग्लान्याइनाजीची शातिव्यः स तपआचारः ॥१॥ ५ अनिहितबलवीयः पराकमते यो यथोक्तमायुक्तः । युनक्ति च यथास्थाम ज्ञातव्यो बीयांचारः ॥ १॥
ARERucatunintimal
wwwwjangalray
~139~