________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [८४]
श्रीस्थाना- तिमा, व्युत्सर्गप्रतिमा-कायोत्सर्गकरणमेवेति, भद्रा-पूर्वादिदिक्चतुष्टये प्रत्येक प्रहरचतुष्टयकायोत्सर्गकरणरूपा अहो- २ स्थानमसूत्र- लिरात्रद्वयमानेति, सुभद्राऽप्येवंप्रकारैव सम्भाव्यते, अदृष्टत्वेन तु नोक्तेति, महाभद्रापि तथैव, नवरमहोरात्रकायोत्सर्गरूपालकाध्ययने वृत्तिः अहोरात्रचतुष्टयमाना, सर्वतोभद्रा तु दशसु दिक्षु प्रत्येकमहोरात्रकायोत्सर्गरूपा अहोरात्रदशकप्रमाणेति, मोकप्रतिमा-12 उद्देशः ३
प्रस्रवणप्रतिमा, सा च कालभेदेन क्षुद्रिका महती च भवतीति, यत उक्तं व्यवहारे-"खुड्डियं णं मोयपडिमं पडिव- ज्ञानाद्याण्णसे"त्यादि, इयं च द्रव्यतः प्रस्रवणविषया क्षेत्रतो ग्रामादेर्बहिः कालतः शरदि निदाघे वा प्रतिपद्यते, भुक्त्वा चेत् चाराः प्रप्रतिपद्यते चतुर्दशभक्केन समाप्यते, अभुक्त्वा तु षोडशभक्तेन, भावतस्तु दिव्याधुपसर्गसहनमिति, एवं महत्यपि, नवरं तिमा सा
भुक्त्वा चेत् प्रतिपद्यते षोडशभक्तेन समाप्यते, अन्यथा त्वष्टादशभक्तेनेति, यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्रमायिकं च लाइव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि-शुक्लप्रतिपदि एक कवलमभ्यवहत्य ततः प्रतिदिनं कवल-10
वृद्ध्या पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदश भुक्त्वा प्रतिदिनमेकैकहान्याऽमावास्यायामेकमेव यस्यां भुते सा यव-12 मध्या चन्द्रप्रतिमेति, यस्यां तु कृष्णप्रतिपदि पञ्चदश भुक्त्वा एकैकहान्याऽमावास्यायामेकं शुक्लमतिपदि चैकमेव ततः13 पुनरेकैकवृया पूर्णिमायां पश्चदश भुते सा वज्रस्येव मध्यं यस्यां तन्वित्यर्थः सा बज्रमध्या चन्द्रप्रतिमेति, एवं भिक्षादावपि वाच्यमिति ॥ प्रतिमाश्च सामायिकवतामेव भवन्तीति सामायिकमाह-'दुविहे इत्यादि, समाना-ज्ञानादीना-1 ॥५॥ मायो-लाभः समायः स एव सामायिकमिति, तद् द्विविधम्-अगारवदनगारस्वामिभेदाद् , देशसर्वविरती इत्यर्थः ॥ जी- घधर्माधिकार एवं तद्धर्मान्तराणि 'दोहं उववाए' इत्यादिभिश्चतुर्विशत्या सूत्रराह
~140~