________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
सूत्र
प्रत सूत्रांक [८३]
वृत्तिः
२ स्थानकाध्ययने उद्देशः ३ | ज्ञानाद्या
चाराः प्रतिमा सा|मायिक च
॥६४॥
दीप अनुक्रम [८३]
इष्टा:-बालभाः सदैव जीवानां सामान्येन, कान्ताः-कमनीयाः सदैव तझावेन, प्रियाः-अद्वेष्याः सर्वेषामेव, मनोज्ञाः- मनोरमाः कथयापि, मनआमा-मनःप्रियाश्चिन्तयाऽपीति, विपक्षः सुज्ञानः सर्वत्रेति ॥ पुद्गलाधिकारादेव तद्धर्मान शब्दादीन् अनन्तरोक्तसविपर्ययात्सादिविशेषणषटुविशिष्टान् 'दुविहा सद्दे'त्यादिसूत्रत्रिंशताऽऽह-'दुविहे'त्यादि, कण्ठ्या चेयमिति । उक्ताः पुद्गलधर्माः, सम्प्रति धर्माधिकाराज्जीवधर्मानाह
दुविहे आयारे पं० २०-गाणायारे चेव नोनाणायारे व १, णोनाणायारे दुविहे पं० २०-ईसणायारे चेव नोदंसणायारे व २, नोदंसणायारे दुबिहे पंतं०-चरित्तायारे चेव नोचरित्तायारे चेव ३, णोचरित्तावारे दुविहे पं० सं०---तबाथारे चेव बीरियायारे व ४दो पडिमाओ पं० सं०-समाहिपडिमा चेव उवहाणपडिमा चेव १, दो पडिमाओ पं० २०-विवे. गपडिमा चेव विउसगपडिमा चेव २, दो पडिमाओ पं० तंजहा-भद्दा चेव सुभद्दा चेव ३, दो पडिमाओ पं० ----महाभद्दा चेव सवतोभदा चेव ४, दो पदिमाओ पं० २०-खुडिबा चेव मोयपडिमा महलिया पेव मोयपडिमा ५, दो पडिमाओ पं० त०-जवमज्जो चेव चंदपडिमा वइरमझे चेव चंदपडिमा ६, दुविहे सामाइए पं० २०-अगारसामाइए
चेव अणगारसामाइए चेव (सू०८४)। 'दुविहे आयारे'इत्यादि सूत्रचतुष्टयं कण्ठ्यं, नवरं आचरणमाचारो-व्यवहारो ज्ञान-श्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः, आह च-"काले विणए बहुमाणे उवहाणे चेव तहय निण्हवणे । वंजणमत्थ तदुभए अढविहो
१ कालो बिनयो बहुमान उपधानं चैव तथैवानिहलनम् । व्यानं अर्थस्तदुभयमष्टविधी
JA
।
5-455125%
~138~