________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [८३]
दीप
द्वादशसूच्या निरूपयन्नाह 'दुविहे'त्यादि, भिन्नाः-विचटिता इतरे स्वभिन्नाः १ स्वयमेव भिद्यत इति भिदुर भिदुरत्वं | धर्मो येषां ते भिदुरधर्माणः अन्तर्भूतभावप्रत्ययोऽयं, प्रतिपक्षः प्रतीत एवेति २ परमाश्च ते अणवश्चेति परमाणवः नोपरमाणवः-स्कन्धाः, सूक्ष्माः येषां सूक्ष्मपरिणामः शीतोष्णस्निग्धरूक्षलक्षणाश्चत्वार एव च स्पर्शास्ते च भाषादयः, बादरास्तु येषां बादरः परिणामः पश्चादयश्च पास्ते चौदारिकादयः ४ पार्थेन स्पृष्टा देहत्वचा छुप्ता रेणुवसाचस्पृष्टास्ततो बद्धाः-गाढतरं श्लिष्टाः तनौ तोयवत् पार्श्वस्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद् बद्धपार्श्वस्पृष्टाः, आह च -'पुई रेणुं च तणुंमि बद्धमप्पीकयं पएसेहिंति, एते च प्राणेन्द्रियादिग्रहणगोचराः, तथा नो बद्धाः किन्तु पार्श्वस्पृष्टा इत्येकपदप्रतिषेधः श्रोत्रेन्द्रियग्रहणगोचराः, यत उक्तम्-"पुढे सुणेइ सई रूवं पुण पासई अपुहं तु । गंधं रसं च फासं च बद्धपुह वियागरे ॥१॥"त्ति, उभयपदनिषेधे श्रोत्राद्यविषयाश्चक्षुर्विषयाश्चेति, इयमिन्द्रियापेक्षया बद्धपार्श्वस्पृष्टता पुद्गलानां व्याख्याता, एवं जीवप्रदेशापेक्षया परस्परापेक्षया च व्याख्येयेति ५ 'परियाइयत्ति विवक्षितं पर्यायमतीताः पर्यायातीताः पर्यात्ता वा-सामस्त्यगृहीताः कर्मपुद्गलवत्, प्रतिषेधः सुज्ञानः ६ आत्ता:-गृहीताः स्वीकृता जीवेन परिग्रहमाबतया शरीरादितया चा ७ इष्यन्ते स्म अर्थक्रियार्थिभिरितीष्टाः ८ कान्ताः-कमनीया विशिष्टवर्णादियुक्ताः९ प्रियाः-प्रीतिकराः इन्द्रियाहादकाः १० मनसा ज्ञायन्ते शोभना एत इत्येवं विकल्पमुखादयन्तः शोभनत्वप्रकर्षाये ते मनोज्ञाः ११ मनसो मता-बालभाः सर्वस्याप्युपभोक्तुः सर्वदा च शोभनत्वप्रकर्षादेव निरुक्तविधिना मणामा १२ इति, व्याख्यानान्तरं त्वेव
र रेणपतनी बक्षमात्मीकृतं प्रदेशः, पूष्मणोति शब्द रूप पुनः परबत्यस्पृष्टं तु । गन्ध रस व स्पर्श च पदस्पतं व्यारणीयात् ॥ ५ ॥
अनुक्रम [८३]
ARERucatunintial
wwwjangalraya
~137~