________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [२], मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [७९]
॥६.IN
भव्यत्वादि
दीप अनुक्रम
श्रीस्थाना- द्वित्रिचतुरिन्द्रियांश्च वर्जयित्वा येऽन्ये चतुर्विंशतिदण्डके पञ्चेन्द्रिया असुरादयो भवन्ति ते सर्वेऽपि संज्यसंज्ञितया २ स्थानअसूत्र- वाच्याः, दण्डकावसानमाह-जाव वेमाणिय'त्ति वैमानिकपर्यवसाना अप्येवं वाच्या इति, क्वचिद् 'जाव वाणवंत- काध्ययने वृत्तिः रिय'त्ति पाठस्तत्रायमर्थो-येऽसंज्ञिभ्यो नारकादितयोसद्यन्ते तेऽसंज्ञिन एवोच्यन्ते, असंज्ञिनश्च नारकादिषु व्यन्तरा-13 उद्देशः२
वसानेषूत्पद्यन्ते न ज्योतिष्कवैमानिकेविति तेषामसंज्ञित्वाभावादिहाग्रहणमिति ९, भाषादण्डके भाषका-भाषापर्यो यु- नारकाणा दये, अभापकास्तदपर्याप्तकावस्थायामिति, एकेन्द्रियाणां भाषापर्याप्तिर्नास्तीत्यत आह-'एव'मित्यादि १०, सम्यग्दृष्टि
दण्डके सम्यक्त्वमेकेन्द्रियाणां नास्ति, द्वीन्द्रियादीनां तु सास्वादनं स्यादपीत्युक्तम्-'एगिंदियवजा सब्वेत्ति ११,5 द संसारदण्डके परीत्तसंसारिका:-सजिप्तभवा इतरे वितरे १२, स्थितिदण्डके कालः कृष्णोऽपि स्यात् समय आचारोऽपि स्यादतः कालश्चासी समयश्चेति कालसमयः सङ्ख्येयो वर्षप्रमाणतः स यस्यां सा समयेयकालसमया सा स्थितिः-अवस्थानं ।
येषां ते साधेयकालसमयस्थितिकाः, दशवर्षसहस्रादिस्थितय इत्यर्थः, इतरे तु पल्योपमासयेयभागादिस्थितयः, 'सं-15 दाखिज्जकालठियत्ति कचिसाठः, स च सुगम एवेति, 'एवं मिति नारकवद् द्विविधस्थितिका दण्डकोक्ताः, किं सर्वेऽपि?,IG भनेत्याह-पञ्चेन्द्रियाः असुरादयः, किमुक्तं भवति?–एकेन्द्रियविकलेन्द्रियवर्जाः, एतेषां हि द्वाविंशतिवर्षसहस्रादिका स-IN वयातैव स्थितिः, पञ्चेन्द्रिया अपि किं सर्वे ?, नेत्याह-यावद् व्यन्तराः व्यस्तरान्ताः, एते हि उभयस्वभावा भवन्ति,131
॥६० ज्योतिष्कवैमानिकास्तु असङ्ग्यातकालस्थितय एवेति १३, बोधिदण्डके बोधिः-जिनधर्मः (प्राप्ति) सा सुलभा येषां ते सुलभवोधिकार, एवमितरेऽपि १४, पाक्षिकदण्डके शुक्लो विशुद्धत्वात् पक्षः-अभ्युपगमः शुक्लपक्षस्तेन चरन्तीति शुक्लपाक्षिकाः,
[७९]
~130~