________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [२], मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
CCCO
प्रत
सूत्रांक [७९]
55
दीप अनुक्रम
एगिवियविगलिंदियवजा जाव वाणमंतरा १३ । दुविहा नेरहया पं० सं०-सुलभबोधिया घेत्र दुलभयोधिया घेध, आव वेमाणिया १४ । दुविहा नेपया पं० सं०--कण्हपक्खिया चेव सुकपक्खिया घेव, जाव वेमाणिया १५ । दुविहा
नेरझ्या पं० २०-चरिमा चेव अचरिमा चेव, जाव वेमाणिया १६ (सू०४९) .. तत्र भव्यदण्डकः कण्ठया, अनन्तरदण्डके 'अणंतरत्ति एकस्मादनन्तरमुत्पना ये तेऽनन्तरोपपन्नकाः, तदन्यथा तु परम्परोपपन्नकाः, विवक्षितदेशापेक्षया बा येऽनन्तरतयोत्पन्नास्ते आद्याः, परम्परया वितरे इति २, गतिदण्डके गतिसमापनका-नरकं गच्छन्तः इतरे तु तत्र ये गताः, अथवा गतिसमापन्ना-नारकत्वं प्राप्ता इतरे तु द्रव्यनारकाः, अथवा चलस्थिरत्वापेक्षया ते ज्ञेया इति ३, प्रथमसमयदण्डके 'पढमें त्यादि, प्रथमः समय उपपन्नानां येषां ते प्रथमसमयोपपन्नकाः, तदन्ये अप्रथमसमयोपपन्नका इति ४, आहारकदण्डके आहारकाः सदैव, अनाहारकास्तु विग्रहगतावेक द्वौ वा समयौ, ये नाडीमध्ये मृत्वा तत्रैवोपद्यन्ते, ये त्वन्यथा ते त्रीनिति ५, उच्छासदण्डके उच्छुसन्तीत्युच्चासकास्तपर्याप्ति (त्या) पर्याप्तकाः, तदन्ये तु नोच्छासकाः ६, इन्द्रियदण्डके सेन्द्रियाः-इन्द्रियपर्याप्त्या पर्याप्ताः, तदपर्याप्तास्तु अनिन्द्रियाः ७, पर्याप्तदण्ड के पर्याप्ताः पर्याप्तनामकर्मोदयादितरे वितरोदयादिति ८, संज्ञिदण्डके संज्ञिनो-मनःपर्याप्त्या पर्याप्तकाः तथा अपर्याप्तकास्तु ये (न तथा) ते असंज्ञिन इति, 'एवं पंचिंदिए'त्यादि-अस्यायमर्थः-यथा नारकाः संज्यसंज्ञिभेदेनोकाः 'एवं विगले दियवज्जत्ति, विकलानि-अपरिपूर्णानि सङ्ख्ययेन्द्रियाणि येषां ते विकलेन्द्रियाः, तान् पृथिव्यादीन
१ सामान्य जीवापेक्षया, तेन यदि गाडीबहिःस्वचसानां तनोखादाभाषः करणापर्याप्तिकालेऽपर्याप्तनामकौश्यस्याभाषश्च तदापि न क्षतिः,
[७९]
%-519
ForPPO
~129~