________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७६] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-I
सूत्रांक
सूत्र
वृत्तिः
[७६]
॥ ५७॥
उक्तं च "पावं छिदइ जम्हा पायच्छित्तं तु भन्नए तेण । पाएण वावि चित्तं विसोहए तेण पच्चित्तं ॥१॥" ति, तपः- २ स्थानकर्म-निर्विकृतिकादिकं प्रतिपत्तुम्-अभ्युपगन्तुमिति १६, सप्तदर्श सूत्रं साक्षादेवाह-दो दिसेंत्यादि, पश्चिमैवामङ्गल- काध्ययने परिहारार्थमपश्चिमा सा चासौ मरणमेव योऽन्तस्तत्र भवा मारणान्तिकी च सा चासौ संलिख्यतेऽनया शरीरकषायादीति उद्देशः१ संलेखना-तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना तस्याः 'जूसण'त्ति जोषणा-सेवा तया तल्लक्षणधर्मेणे-प्रवज्यादित्यर्थः 'जूसियाण'न्ति सेवितानां, तद्युक्तानामित्यर्थः, तया वा 'झोषितानां क्षपितानां क्षपितदेहानामित्यर्थः, तथा घुदिशे भक्तपाने प्रत्याख्याते यैस्ते तथा तेषां, पादपवदुपगतानाम्-अचेष्टतया स्थितानामनशनविशेष प्रतिपन्नानामित्यर्थः, 'काल' मरणकालमनवकासतां-तत्रानुत्सुकानां विहर्नु-स्थातुमिति १७ । एवमेतानि दिक्सूत्राण्यादितोऽष्टादश । सर्वत्र यन्न व्याख्यातं, तरसुगमत्वादिति ॥ द्विस्थानकस्य प्रथमोद्देशको विवरणतः समाप्तः॥
दीप अनुक्रम [७६]
55555
इहानन्तरोदेशके जीवाजीवधर्मा द्वित्वविशिष्टा उक्काः, द्वितीयोद्देशके तु द्वित्वविशिष्टा एव जीवधर्मा उच्यन्ते, इत्य-1 * नेन सम्बन्धेन आयातस्यास्योद्देकशस्वेदमादिसूत्रम्जे देवा उडोवनगा कप्पोचवन्नगा विमाणोवपन्नगा चारोववनगा चारद्वितीया गतिरतिया गतिसमावनगा, तेसिणं देवाण
IN५७॥ १ पापं छिनति यस्मात् पापचिछत्तु भण्यते तस्मात् । प्रायेण वाऽपि चित्तं विशोधयति तेन प्रायश्चित्तं ॥ १ ॥
अत्र प्रथमो उद्देशकः समाप्तं, द्वितीयो उद्देशक: आरब्ध:
~124~