________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [२], मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [७७]
कलाकार
दीप अनुक्रम
सता समितं जे पावे कम्मे कजति तस्थगतावि एगतिया वेदणं वेदेति अन्नत्वगतावि एगतिया वेअणं वेदेति, रहयाणं सता समियं जे पावे कम्मे कन्जति तत्थगतावि एगतिया वेयर्ण वेदेति अन्नत्थगतावि एगतिआ वेयणं वेदेति, जाव पंचेदियतिरिक्खजोणियाणं मणुस्साणं सता समितं जे पावे कम्मे कजति इहगतावि एगतिता वेयणं वेयंति अन्नस्थगतावि
एगतिवा वेयणं वेयंति, मणुस्सबमा सेसा एकगमा ।। (सू०७७) 'जे देवे'त्यादि, अस्य चानन्तरसूत्रेण सहायमभिसम्बन्धः-प्रथमोद्देशकान्त्यसूत्रे पादपोपगमनमुक्तम् , तस्माच देवत्वं केषाञ्चिद्भवतीति देवविशेषभणनेन तत्कर्मबन्धवेदने प्रतिपादयन्नाह-'जे देवें'त्यादि, ये देवाः-सुराः वक्ष्यमाणविशेषणेभ्यो | वैमानिका अनशनादेरुपमः, किंभूता:-'उहत्ति ऊ लोकस्तत्रोपपन्नका-उपना ऊोपपन्नकास्ते च द्विधा-कल्पोपपन्नका:-सौधर्मादिदेवलोकोत्पन्नास्तथा विमानोपपन्नकाः-अवेयकानुत्तरलक्षणविमानोत्पन्नाः कल्यातीता इत्यर्थः, तथा परे 'चारोववन्नग'त्ति घरन्ति-धमन्ति ज्योतिष्कविमानानि यत्र स चारो-ज्योतिश्चकक्षेत्रं समस्तमेव, व्युत्पत्त्यर्थमात्रान-R पक्षणेन शब्दप्रवृत्तिनिमित्ताश्रयणात्, तत्रोपपन्नकाचारोपपन्नका:-ज्योतिष्काः, न च पादपोपगमनादेज्योतिष्कत्वं न भवति, परिणामविशेषादिति, तेऽपि च द्विधैव, तथाहि-चारे-ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिकाः-समयक्षे-14
बहिवर्तिनो घण्टाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिरतिकाः, समयक्षेत्रवत्तिन इत्यर्थः, गतिरतयश्चासततगतयो
ऽपि भवन्तीत्यत आह-गति-गमनं समिति-सन्ततमापन्नका:-प्राप्ता गतिसमापनकाः, अनुपरतगतय इत्यर्थे, तेषां 3 &ादेवानां द्विविधानां पुनर्द्वि विधानां सदा-नित्यं समित-सन्ततं यत्सापं कर्म-ज्ञानावरणादि, सततवन्धकत्वात् जीवानांपला
CCCCC
[७७]
~125~