________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [७६]
दीप अनुक्रम [७६]
त्यर्थः, 'उदीचीनाम्' उदीचीमुत्तरामित्यर्थः, उक्तं च-"पुवामुहो उ उत्तरमुहो व देजाऽहवा पडिच्छेजा। जाए जिणा-है। दओ वा हवेज जिणचेइयाई वा ॥१॥” इति ॥ एवं मिति यथा प्रजाजनसूत्रं दिगद्वयाभिलापेनाधीतमेवं मुण्डनादिसूत्राण्यपि पोडशाध्येतव्यानीति, तत्र मुण्डयितुं शिरोलोचनेन १ शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्राधी ग्राहयितुं आसेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति २, उत्थापयितुं महाव्रतेषु व्यवस्थापयितुं ३ संभोजयितुं भोजनमण्डल्या निवेशयितुं ४ संवासयितुं संस्तारकमण्डल्या निवेशयितुं ५, सुष्ठु आ-मर्यादया अधीयत इति स्वाध्यायः-अलादिस्त मुद्देष्टं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति ६, समुद्देष्टुं योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति ७, अनुज्ञातुं तथैव सम्यगेतद् धारय अन्येषां च प्रवेदयेत्येवमभिधातुमिति ८, आलोचयितुं गुरवेऽपराधान्निवेदयितुमिति ९, प्रतिक्रमितुं-प्रतिक्रमणं कर्तुमिति १०, निन्दितुमतिचारान् स्वसमक्षं जुगुप्सितुं, आह च"सैचरित्तपच्छयावो निंद"त्ति ११, गर्हितुं गुरुसमक्ष तानेव जुगुपिसतुं, आह च-"गैरहावि तहाजातीयमेव नवरं परप्पयासणए"त्ति १२, 'विउहित्सएत्ति व्यतिवर्चयितुं वित्रोटयितुं विकुट्टयितुं वा, अतिचारानुबन्ध विच्छेदयितुमित्यर्थः |१३, विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीक मिति १४, अकरणतया-पुनर्न करिष्यामीत्येवमभ्युत्थातुम्अभ्युपगन्तुमिति १५, 'यथार्हम्' अतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तं,
पूर्वमुखो बोत्तरमुखो वा दद्यादया प्रतीच्छेत् । यस्यां जिनादयो वा भवेबुर्जिनचैयानि वा ॥१॥ २खचरितपश्चात्तापो निन्दा, ३ गाँऽपि wilथाजातीयव नवरं परस्मै प्रकाशनम्,
MEucatunintinाधान
~1234