________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूत्र- वृत्तिः
सूत्रांक
[७५]
॥५६॥
बुदिशे
दीप अनुक्रम
जाव वेमाणियाणंति दण्डकः सूचितः । शरीराधिकाराच्छरीरनिर्वर्तनसूत्र, तदप्येवं, नवरमुत्पत्तिः-आरम्भमात्र निर्व- स्थानतना तु निष्ठानयनमिति । शरीराधिकाराच्छरीरवतां राशिद्वयेन प्ररूपणामाह-दो कारत्यादि, सनामकर्मोदयात् काध्ययने त्रस्यन्तीति त्रसाः तेषां कायो-राशिस्त्रसकायः, स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावरास्तेषां कायः स्थावर-18 उद्देशः१ काय इति । त्रसस्थावरकाययोरेव द्वैविध्यप्ररूपणार्थ 'तसकायें'त्यादि सूत्रद्वयं, सुगमं चेति । पूर्वसूत्रे भव्याः शरीरिणी प्रवज्यादि|उक्ता इतस्तद्विशेषाणामेव यद्यथा कत्तुमुचितं तत् तथा द्विस्थानकानुपातेनाह
दो दिसाओ अभिगिझ कप्पति णिग्गंधाण वा णिमांथीण वा पञ्चावित्तए--पाईणं चेव उदीर्ण चेच, एवं मुंडावित्तए सिक्खावित्तए उबहावित्तए संभुंजित्तए संवसित्तए सज्झायमुद्दिसितए सम्झायं समुहिसित्तए सज्झायमणुजाणित्तए आलो. इत्तए पडिकमित्तए निंदित्तए गरहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अन्भुट्टित्तए आहारिहं पायच्छित्तं तवोकर्म पडिव जित्तए, दो दिसातो अभिगिजा कप्पति णिग्गंधाण वा णिग्गंधीण वा अपच्छिमारणंतियसलेहणाजूसणाजूसिया भत्तपाणपडियाइक्खिताणं पाओवगताणं कालं अणवकखमाणार्ण विहरित्तए, तंजहा–पाईणं चेव उदीण घेव ॥ (सू०
७६) विट्ठाणस्स पढमो उद्देसओ समत्तो २-१॥ 'दो दिसाओं' इत्यादि, द्वे दिशी-काष्ठे अभिगृह्य-अङ्गीकृत्य तदभिमुखीभूयेत्यर्थः कल्पते-युज्यते निर्गता ग्रन्थाद्धनादेरिति निर्मग्था:-साधवस्लेषां, निर्ग्रन्थ्यः-साव्यस्तासां प्रवाजयितुं रजोहरणादिदानेन, 'प्राचीनां प्राची पूर्वामि
[७५]
~122~