________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [-], उद्देशक [-], मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
जसूत्र
फलादि
॥
१
॥
श्रीस्थाना-8 तस्य विद्याक्रियावलवताऽपि पूर्वपुरुषेण केनापि कुतोऽपि कारणादनुन्मुद्रितस्यात एव च केषाश्चिदनर्थभीरूणां मनो- स्थाना
| रथगोचरातिकान्तस्य महानिधानस्येव स्थानाङ्गस्य तथाविधविद्याबलविकलैरपि केवलधार्यप्रधानः स्वपरोपकारायार्थ-II ध्ययने वृत्तिः
| विनियोजनाभिलाषिभिरत एव चाविगणितस्वयोग्यतैनिपुणपूर्वपुरुषप्रयोगानुपश्रुत्य किञ्चित्स्वमत्योमेश्य तथाविधवर्त-13 मानजनानापृच्छच च तदुपायान् द्यूतादिमहाव्यसनोपेतैरिवास्माभिरुन्मुद्रणमिवानुयोगः प्रारभ्यते इति शास्त्रप्रस्ता
द्वाराणि बना ॥ तस्य चानुयोगस्य फलादिद्वारनिरूपणतः प्रवृत्तिः, यत उक्तम्-"तस्स फैलजोगमगलसमुदायत्था तहेव दारीई।।४ तम्भेयनिरुत्तिकमपयोयणाईच बच्चाई ॥१॥"ति, तन्त्र प्रेक्षावतां प्रवृत्तये फलमस्यावश्यं वाच्यम्, अन्यथा हि निष्प्रयोजनत्वमस्याशङ्कमानाः श्रोतारः कण्टकशाखामईन इव न प्रवरन्निति, तच्चानन्तरपरम्परभेदाद् द्विधा, तत्रानन्तरमर्थावगमः, तत्पूर्वकानुष्ठानतश्चापवर्गप्राप्तिर्या सा परम्परप्रयोजनमिति श तथा योगः-सम्बन्धः, स च यद्यपायोपेय-12 |भावलक्षणो यदुतानुयोग उपायोऽर्थावगमादि चोपेयमिति तदा स प्रयोजनाभिधानादेवाभिहित इत्यवसरलक्षण सम्बन्धोऽस्य वाच्यः, कोऽस्य दाने सम्बन्धोऽवसर इति भावः, योग्यो वा दाने अस्य क इति, तत्र भव्यस्य मोक्षमार्गाभिलापिणः स्थितगुरूपदेशस्य प्राणिनोऽष्टवर्षप्रमाणप्रव्रज्यापर्यायस्यैव सूत्रतोऽपि स्थानानं देयमित्ययमवसरः, योग्योऽपि
पहते रिव० प्र. २ तस्य (अनुयोगस ) फलयोगमङ्गलसमुदायास्तथैव द्वाराणि । तद् (अनुयोगद्वार) भेदनितिकमप्रयोजनाभि च वाच्यानि ॥१॥ (विशेषावश्यकपत्यभिप्रायेण प्रयोजनमिति भिन्नं द्वार तथा च द्वारप्रयोजनमित्यर्षः) ३प्रयोजन साधितत्वात, यदि च न तथा तययमपि साध्य एव,
2
9
अनुक्रम
-0-
8-0-96--१
स्थानांग-विवरणस्य प्रतिज्ञा, फलादिद्वारस्य निरूपणं
~12~