________________
आगम (०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [-], उद्देशक [-], मूलं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
॥ अहम् ॥ नवागीटीकाकारश्रीमदभयदेवसूरिविरचितविवृत्तिसमेतं ।
श्रीस्थानाङ्गसूत्रम् ।
*%A5%255
अनुक्रम
श्रीवीरं जिननाथं नत्वा स्थानाङ्गकतिपयपदानाम् । प्रायोऽज्यशास्त्रदृष्टं करोम्यहं विवरणं किश्चित् ॥१॥ इह हि श्रमणस्य भगवतः श्रीमन्महावीरबर्द्धमानस्वामिन इक्ष्वाकुकुलनन्दनस्य प्रसिद्धसिद्धार्थराजसूनोमहाराजस्येव परमपुरुषकाराकान्तविक्रान्तरागादिशत्रोराज्ञाकरणदक्षक्ष्मापतिशतसततसेवितपादपद्मस्य सकलपदार्थसार्थसाक्षात्करणदक्षकेवलज्ञानदर्शनरूपप्रधानप्रणिध्यवबुद्धसर्व विषयग्रामस्वभावस्य सकलत्रिभुवनातिशायिपरमसाघाज्यस्य निखिलनीतिप्रवर्तकस्य परमगम्भीरान्महार्थादुपदेशानिपुणबुद्ध्यादिगुणगणमाणिक्यरोहणधरणीकल्पेन भाण्डागारनियुक्तेनेव गणधरेण पूर्वकाले चतुर्वर्णश्रीश्रमणसद्धाभट्टारकस्य तत्सन्तानस्येवोपकाराय निरूपितस्य विविधार्थरत्नसारस्य देवताधिष्ठि-|
१ उपयोगः. २ नस्य चोप- प्र. ३ वार्धरन. प्र.
वीर-प्रभो: वंदना एवं स्थानांग-विवरणस्य प्रतिज्ञा
~11