________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [७२]
दीप अनुक्रम
वत्तीति, 'उवसंते'त्यादि सूत्रद्वयं प्रागिव । 'खीणे त्यादि, छादयत्यात्मस्वरूपं यत्तच्छद्म-ज्ञानावरणादिधातिकर्म तत्र २ स्थानगसूत्र- तिष्ठतीति छद्मस्थ:-अकेवली, शेषं तथैव, केवलम्-उक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलीति । 'छतमत्थे- काध्ययने वृत्तिः त्यादि, स्वयम्बुद्धादिस्वरूप प्रागिवेति, 'सयंवुद्धे'त्यादि नव सूत्राणि गतार्थान्येवेति । उक्तः संयमा, सच जीवाजीव- उद्देशः१ [ विषय इति पृथिव्यादिजीवस्वरूपमाह-'दुविहा पुढवी'त्यादिरष्टाविंशतिः सूत्राणि ॥
पृथन्यादी॥५३॥
दुविहा पुढविकाइया पं० सं०-सुटुमा चेव बायरा चेव १, एवं जाव दुविहा वणस्सइकाइया पं० सं०-मुहुमा चेव नां परिणाबायरा व ५, दुविहा पुढविकाइया पं० तं-पजतगा चेव अपज्जत्तगा व ९, एवं जाव वणस्सइकाइया १०,
IPL
मेतरौ दुविहा पुढविकाइया पं० सं०-परिणया चेच अपरिणया चेव ११, एवं जाव वणस्सइकाइया १५, दुविहा दवा पं० तं०-परिणता चेव अपरिणता चेव १६, दुविहा पुढविकाझ्या पं० त०-तिसमावन्नगा व अगइसमावनगा चेव १७, एवं जाव वणस्सइकाइया २१, दुविहा दब्वा पं० २०-तिसमावन्नगा चेव अगतिसमावनगा चेव २२, दुविहा पुढविकाइया पं० सं०-अणतरोगाढा घेच परंपरोगाढा चेव २३, जाव दवा०२८ (सू०७३) तत्र पृथिव्येव कायो येषां ते पृथिवीकायिनः समासान्तविधौ एव स्वार्थिककप्रत्ययात् पृथिवीकायिकाः, पृथिव्येव वा कायः-शरीरं सोऽस्ति येषां ते पृथिवीकायिकास्ते सूक्ष्मनामकर्मोदयात् सूक्ष्माश्चैव ये सर्वलोकापन्नाः, बादरनामकर्मोदयवर्तिनो बादरा ये पृथिवीनगादिष्वेवेति, नैषामापेक्षिकं सूक्ष्मवादरत्वमिति, 'एव'मिति पृथिवीसूत्रवदप्तेजोवायूनां सू-४॥५३॥ त्राणि वाच्यानि यावद्धनस्पतिसूत्रम् , अत एवाह-'जावेत्यादि, 'बुविहे'त्यादि पञ्चसूत्री, तत्र पर्याप्तनामकर्मोदयव
[७२]
~116~