________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [१९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
ॐ
प्रत
%
सूत्रांक
[६७-६९]
दीप अनुक्रम [६७-६९]
वा भवतीति दण्डं निरूपयन्नाह-दो दंडे'त्यादि, दण्डः-प्राणातिपातादिः, स चार्थाय-इन्द्रियादिप्रयोजनाय यः सो-IA |ऽर्धदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड इति । उक्तरूपमेव दण्ड सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयन्नाह–णेरइयाण'मित्यादि, 'एवं मिति नारकबदर्थदण्डानर्थदण्डाभिलापेन चतुर्विंशतिदण्डको ज्ञेयो, नवरं-नारकस्य स्वशरीररक्षार्थ पर|स्योपहननमर्थदण्डः प्रद्वेषमात्रादनर्थदण्डः, पृथिव्यादीनां रखनाभोगेनाप्याहारग्रहणे जीववधभावादर्थदण्डोऽन्यथा त्वनर्थदण्डः अथवोभयमपि भवान्तरार्थदण्डादिपरिणतेरिति । सम्यग्दर्शनादित्रयवतामेव च दण्डो नास्तीति त्रितयनिरूपणेच्छदर्शनं सामान्येन तावन्निरूपयति-तत्र
दुबिहे दसणे पन्नाचे तं०-सम्मइंसणे व गिरछादसणे चेव १, सम्मईसणे दुविहे पं० १०-णिसग्गसम्महसणे चेव अभिगमसम्मईसणे व २, णिसग्गसम्मईसणे दुबिहे पं० २०-पडिबाई चेव अपडिवाई चेव ३, अभिगमसम्मयंसणे दुबिहे पं० सं०-परिवाई चेव अप्पडिवाई चेव ४, मिच्छादसणे दुविहे पं० सं०-अभिमगहियमिच्छादसणे व अणभिगहियमिच्छादसणे चेव ५, अभिग्गहियमिच्छादसणे दुविहे पं० ०-सपजवसिते चेव अपमवसिते चेव ६,
एवमणभिगहितमिच्छादसणेऽवि ७ । (सू०७०) 'दुविहे दंसणे'इत्यादि सूत्राणि सप्त सुगमान्येव, नवरं, दृष्टिदर्शनम्-तत्त्वेषु रुचिः तच्च सम्बग-अविपरीतं जिनोक्तानुसारि, तथा मिथ्या-विपरीतमिति।'सम्मईसणे इत्यादि, निसर्गःस्वभावोऽनुपदेश इत्यनर्थान्तरं, अभिगमोऽधिगमो गुरूपदेशादिरिति, ताभ्यां यत्तत् तथा, क्रमेण मरुदेवीभरतबदिति, 'निसगें'त्यादि,प्रतिपतनशील प्रतिपाति सम्यग्दर्शनमौपशमिकं |
ESERTERSNESS
~105~