________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
c6CCC
सूत्रांक [७०]
दीप अनुक्रम
श्रीस्थाना-14क्षायोपशमिकं च, अप्रतिपाति क्षायिक, तत्रैषां क्रमेण लक्षणं-दहीपशमिकी श्रेणीमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोह- २ स्थान
नीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिथ्यादृष्टिरकृतसम्यक्त्वमिथ्यात्वमिश्राभिधानशुद्धाशुद्धोभयरूपमि- काध्ययने वृत्तिः थ्यात्वपुद्गलत्रिपुञ्जीक एव अक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः, सम्यक्त्वं प्रतिपद्यते तस्यौपशमिकं भवतीति, कधं?-इह 31 उद्देशः१ यदस्य मिथ्यादर्शनमोहनीयमुदीर्ण तदनुभवेनैवोपक्षीणमन्यत्तु मन्दपरिणामतया नोदितमतस्तदन्तर्मुहूर्त्तमात्रमुपशान्तमास्ते,
सम्यग्मि॥४८॥
विष्कम्भितोदयमित्यर्थः, तावन्तं कालमस्यौपशमिकसम्यक्त्वलाभ इति, आह च-"उवसामगसेढिगयस्स होइ उवसामि च्यादर्शनं तु सम्मत्तं । जो वा अकयतिपुञ्जो अखवियमिच्छो लहइ सम्मं ॥१॥खीणम्मि उदिन्नंमी अणुदिजंते य सेसमिच्छत्ते। | अंतोमुत्तकालं उबसमसम्मं लहइ जीवो ॥२॥" ति। अन्तर्मुहुर्तमात्रकालत्वादेवास्य प्रतिपातित्वं, यच्चानन्तानुवन्ध्युदये औपशमिकसम्यक्त्वात् प्रतिपततः सास्वादनमुच्यते तदीपशमिकमेव, तदपि च प्रतिपात्येव, जघन्यतः समयमात्रत्वादुत्कृष्टतस्तु पडावलिकामानवादस्पेति, तथा इह यदस्य मिध्यादर्शनदलिकमुदीर्ण तदुपक्षीणं यच्चानुदीर्ण तदुप-1 शान्तम् , उपशान्तं नाम विष्कम्भितोदयमपनीतमिथ्यास्वभावं च, तदिह क्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिक-| |मित्युच्यते, नन्वौपशमिकेऽपि क्षयश्चोपशमश्च तथेहापीति कोऽनयोर्विशेषः, उच्यते, अयमेव हि विशेषः-यदिह वेद्यते । दलिकं न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति घेद्यते क्षीयते च, औपशमिके तूदयविष्कम्भणमात्रमेव,
उपकामधेणिगतस्य भवति औपशामिर्क तु सम्बत्वम् । यो पातत्रिपुरोऽक्षपित मिथ्याथो सभने सम्बत्वम् ।।१॥क्षीणे उदीर्ण अनुवीण च शेषमिध्यारवे । अन्तर्मुहूर्त कालमापशमिकसम्मत्वं लभते जीवः ॥ ३॥
[७०]
EKAR
~106~