________________
आगम
(०३)
प्रत
सूत्रांक [६७-६९]
•
दीप
अनुक्रम
[६७-६९]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [ ६७ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ४७ ॥
दो समाओ पाओ, तं ओसप्पिणी समा चैव उस्सप्पिणी समा चैत्र (सू० ६७) दुबिछे उम्माए पं० तंजक्खावेसे चैव मोहणिज्जरस चैव कम्मस्स उदपणं, तत्थ णं जे से अक्खावेसे से णं सुहवेयतराए चेव सुहविमोयतराए देव, तत्थ णं जे से मोहणिस्स कम्मरस उदपणं से णं दुहवेयतराए चैव दुहविमोययराए चैव । (सू० ६८ ) दो दंडा पं० [सं० - अट्ठादंडे चैव अणद्वादंडे चैव, नेरइयागं दो दंडा पं० नं० - अट्ठावंडे य अण्डादंडे य, एवं चडवीसा दंडओ जात्र वैमाणियाणं (सू० ६९)
समा- कालविशेषः, शेषं सुगमम् ॥ केवलज्ञानं मोहनीयोन्मादक्षय एव भवत्यतः सामान्येनोन्मादं निरूपयन्नाह'दुविहे उम्माएं इत्यादि, उन्मादो ग्रहो बुद्धिविप्लव इत्यर्थः, यक्षावेशः- देवताधिष्ठितत्वं ततो यः स यक्षावेश एवेत्येको, | मोहनीयस्य दर्शनमोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, 'तत्रे'ति तयोर्मध्ये योऽसौ यक्षावेशेन भवति स सुखवेद्यतरक एव - मोहजनितग्रहापेक्षयाऽकृच्छ्रानुभवनीयतर एव, अनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्येति, अतिशयेन | सुखं विमोच्यते- त्याज्यते यः स सुखविमोच्यतरकश्चैव, मन्त्रमूलादिमात्रसाध्यत्वादस्येति, अथवा अत्यन्तं सुखापेयःसुखापनेयः सुखापेयतरः, तथा अत्यन्तं सुखेनैव विमुञ्चति यो देहिनं स सुखविमोचतरक इति, मोहजस्तु तद्विपरीतः, ऐकान्तिकात्यन्तिकभ्रमस्वभावतयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनानन्तभवकारणत्वात् तथाऽऽन्तर कारणजनितत्वेन मन्त्रा| द्यसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वादिति, अत एवोक्तं- 'दुहवेयतराए चैव दुहविमोअतराए चेव त्ति, अतिशयेन दुःखवेद्य एव दुःखविमोच्य एव चासाविति ॥ उन्मादात् प्राणी प्राणातिपातादिरूपे दण्डे प्रवर्त्तते दण्डभाजनं
|
Education Intimational
For Personal & Pre Only
~104~
२ स्थान
काध्ययने
उद्देशः १
समाजम्मा
ददण्डाः
॥ ४७ ॥