________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[६४]
दीप अनुक्रम
श्रीस्थाना- धर्मसाधनव्यतिरेकेण धनधान्यादयस्तान , इह चैकवचनप्रक्रमेऽपि व्यक्त्यपेक्षं बहुवचनम् , अवधारणसमुच्चयो स्व-1 स्थानगसूत्र-18 बुद्ध्या ज्ञेयाविति, 'केवला' शुद्धां 'बोधि' दर्शनं सम्यक्त्वमित्यर्थो 'बुध्येत' अनुभवेत् , अथवा केवलया वोध्येति वि-18 काध्ययने वृत्तिः भक्तिपरिणामात् बोध्यं जीवादीति गम्यते 'बुध्येत' श्रद्दधीतेति ॥ मुण्डो द्रव्यतः शिरोलोचेन भावतः कषायाद्यपनय-1&ा उद्देशः १
नेन 'भूत्वा' संपद्य 'अगारादू' गेहानिष्कम्येति गम्यते, केवलामित्यस्येह सम्पन्धात् 'केवला' परिपूर्णी विशुद्धां वा- आरम्भप॥४६॥ नगारिता-प्रत्रज्यां 'प्रव्रजेत्' यायादिति, 'एच'मिति यथा प्राक् तथोत्तरवाक्येष्वपि 'दो ठाणाई' इत्यादि वाक्यं पठनी-
1रिग्रहात्यायमित्यर्थः, 'ब्रह्मचर्येण' अब्रह्मविरमणेन घासो-रात्रौ स्वापः तत्रैव वा वासो-निवासो ब्रह्मचर्यवासस्तमावसेत्-कुर्या-
पगेन धर्मदिति, 'संयमेन' पृथिव्याविरक्षणलक्षणेन संयमयेदात्मानमिति, 'संवरेण' आश्रवनिरोधलक्षणेन संवृणुयादाश्रवद्वारा- श्रवणादिदणीति गम्यते 'केवलं' परिपूर्ण सर्वस्वविषयग्राहकम् 'आभिणियोहियनाण'ति अर्थाभिमुखोऽविपर्ययरूपत्वानियतोऽसं- ज्ञानान्तं |शयस्वभावत्वात् बोधो-वेदनमभिनिबोधः स एवाभिनिबोधिकं तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानम्-इन्द्रियानिन्द्रियनिमित्तमोघतः सर्वद्रव्यासर्वपर्यायविषयं 'उप्पाडेज'त्ति उत्सादयेदिति, तथा 'एव'मित्यनेनोत्तरपदेषु 'नो केवलं उप्पाडेज'त्ति द्रष्टव्यम् , 'सुयनाणं'ति श्रूयते तदिति श्रुतं-शब्द एव स च भावभुतकारणत्वात् ज्ञानं श्रुतज्ञानं श्रुतम-18 न्थानुसारि ओघतः सर्वद्रव्यासर्वपर्यायविषयमक्षरश्रुतादिभेदमिति, तथा 'ओहिनाणति अवधीयतेऽनेनास्मादस्मिन् । वेत्यवधिः, अवधीयते-इत्यधोऽधो विस्तृत परिच्छिद्यते मर्यादया बेत्यवधि:-अवधिज्ञानावरणक्षयोपशम एव, तदुप-10 योगहेतुत्वादिति, अवधानं वाऽवधिविपयपरिच्छेदनमिति, अवधिश्वासी ज्ञानं चेत्यवधिज्ञान-इन्द्रियमनोनिरपेक्षमात्मनो
[६४]
ABERucatuninamaal
wwwwjanmalay
~102 ~