________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[६२-६३]
दीप अनुक्रम [६२-६३]]
रोधो, नैवमवधारणगर्भत्वात् निर्देशस्येति, अत्रोच्यते, विद्याग्रहणेन दर्शनमप्यविरुद्धं द्रष्टव्यं, शानभेदत्वात् सम्यग्दर्श-४ नस्य, यथा हि अवयोधात्मकत्वे सति मतेरनाकारत्वादवग्रहेहे दर्शनं साकारत्वाच्चापायधारणे ज्ञानमुक्तमेवं व्यवसाया|त्मकत्वे सत्यवायस्य रूचिरूपोऽशः सम्यग्दर्शनमवगमरूपोऽशोऽवाय एवेति न विरोधः, अवधारणं तु ज्ञानादिव्यतिरेकेण नान्य उपायो भवव्यवच्छेदस्पेति दर्शनार्थमिति ।। विद्याचरणे च कथमात्मा न लभत इत्याह-'दो ठाणाइ'मित्यादि| सूत्राण्येकादश,
दोलाणाई अपरियाणिता आया णो केवलिपन्नत्तं धम्मं लभेज सवणयाए, तं०-आरंभे चेव परिगहे चेव १, दो ठाणाई अपरियादित्ता आया णो केवलं बोधि बुझेजा सं०-आरंभे चेव परिग्गहे चेव २, दो ठाणाई अपरियाइत्ता आया नो केवलं मुंडे भवित्ता आगाराओ अणगारियं पवइजा तं०-आरंभे चेव परिग्गहे चेव ३, एवं णो केवलं बंभचेरवासमाबसेजा ४, णो केवलेणं संजमेणं संजमेजा ५, नो केवलेणं संवरेणं संवरेजा ६, नो केवलमामिणियोहियणार्ण उप्पा
डेजा ७, एवं सुथनाणं ८ ओहिनाणं ९ मणपजवनायं १० केवलनाणं ११ । (सू०६४) 'द्वे स्थाने द्वे वस्तुनी 'अपरियाणित्त'सि अपरिज्ञाय ज्ञपरिज्ञया यथैतावारम्भपरिग्रहावनाय तथा अलं ममाभ्या-18 | मिति परिहाराभिमुख्यद्वारेण प्रत्याख्यानपरिज्ञया अप्रत्याख्याय च ब्रह्मदत्तवत्तयोरनिविण्ण इत्यर्थः, 'अपरियाइत्त'त्ति कचित्पाठः, तत्र स्वरूपतस्तावपर्यादायागृहीत्वेत्यर्थः, आरमा 'नो नैव केवलिप्रज्ञप्तं जिनोतं 'धम्म' श्रुतधर्मर लभेत 'श्रवणतया' श्रवणभावेन श्रोतुमित्यर्थः, तद्यथा-'आरम्भाः ' कृष्यादिद्वारेण पृथिव्याधुपमद्दस्तान् 'परिग्रहा
~ 101~