________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना- लसूत्रवृत्तिः ॥ ४५ ॥
सूत्रांक
[६२-६३]
दीप अनुक्रम [६२-६३]]
LUCRACRORockCALCHANNEL
त्कारित्वात् कारणमन्त्य, ज्ञानं तु परम्परोपकारित्वादनन्त्यम्, अतः को हेतुर्यदन्त्यं विहायानन्त्यं कारणमिष्यते,
२ स्थानअथ सहचारिताऽङ्गीक्रियते अनयोः, अतोऽपि हि ज्ञानमेव कारणं न क्रियेत्यत्र न हेतुरस्तीति, यच्चोक्तम्-'बोधकाले-
काध्ययने
का ऽपी'त्यादि, तत्र ज्ञेयपरिच्छेदो ज्ञानमेवेति रागादिशमश्च संयमक्रियैव ज्ञानकारणा भवेदिति प्रतिपद्यामहे, किन्तु त-18
& उद्देशः१ त्फले भववियोगाख्येऽयं विचारो, यदुत-किं तत् ज्ञानस्य क्रियायास्तदुभयस्य वा फलमिति !, तत्र न ज्ञानस्यैव, क्रिया-II
ज्ञानक्रियात्फले भववियोगा फलत्वात् तस्य, नापि केवलक्रियायाः, क्रियामात्रत्वात् , उन्मत्तकक्रियावत् , ततः पारिशेष्याग्ज्ञानसहितक्रियाया इति, यच्चोक्तम्-'अनुस्मृतिज्ञानमात्रात् मन्त्रादीनां फलमुपलभ्यते' तत्र ब्रूमो-मन्त्रेष्वपि परिजपनादिक्रियायाः साधन-|
& मोक्षः भावो न मन्त्रज्ञानस्य, प्रत्यक्षविरुद्धमिदमिति चेद् यतो दृष्टं हि कचित् मन्त्रानुस्मृतिमात्रज्ञानादिष्टफलमिति, अत्रीच्यते, न मन्त्रज्ञानमात्रनिर्वत्यै तत्फलं, तज्ज्ञानस्याक्रियत्वात् , इह यदक्रियं न तत् कार्यस्य निर्वर्तकं दृष्टं, यथाऽऽका-| शकुसुम, यच्च निर्वर्तकं तदक्रियं न भवति, यथा कुलालः, न चेदं प्रत्यक्षविरुद्धं, न हि ज्ञानं साक्षात्फलमुपहरदुपल-14 श्यत इति, अथ यदि न मन्त्रज्ञानकृतं तत्फलं ततः कुतः पुनस्तदिति ?, तत्समयनिबद्धदेवताविशेपेभ्य इति ब्रूमः, तेषां हि सक्रियत्वेन क्रियानिर्वयमेतत् न मन्त्रज्ञानसाध्यमिति, आह च-"तो तं कत्तो? [आचार्यः] भण्णति, तस्समयनिबद्धदेवओवहियं । किरियाफलं चिय जओ न मंतणाणोवओगस्स ॥१॥"त्ति, ननु सम्यग्दर्शनज्ञानचारित्राणि मोक्ष-14 मार्ग इति श्रूयते, इह तु ज्ञानक्रियाभ्यामसावुक्त इति कथं न विरोधः?, अथ द्विस्थानकानुरोधादेवं निर्देशेऽपि न वि
१ ततस्तत् कुतः भव्यते तरसमयनिक्ददेवतोपहितम् । कियाफलमेच यतो न मन्त्रज्ञानोपयोगस्य ॥१॥
~100~