________________
मूलांक:
००१
०२८
०६०
०७६
१११
मूलाका ८०६
१४३
विषय:
श्रुतस्कंध १
-1 अध्ययनं १ समयं
उद्देशक :- १- पञ्च महाभूतः, - आत्माद्वैत, देहात्म,
- आत्माषष्ठ एवं अफालवाद:
उद्देशक :- २- नियति, अज्ञान,
-ज्ञान एवं क्रिया वादः
-
- असर्वज्ञवाद:, अहिंसा, चर्यादि * अध्ययनं २ वैतालियं
०८९
उद्देशक:- ३- जगत्कर्तृत्व,
| त्रैराशिक एवं अनुष्ठानवादः उद्देशक:-४- लोकवादः
उद्देशक:- १- मनुष्यभवस्यदुर्लभत्वं, - मोहादि निर्वृतिः. -प्रथमं महाव्रतं आदिः उद्देशक :- २ परिसह कषाय-जय -परिग्रह-परिचयादी - निषेध: -समितिवर्णनम्
उद्देशक :- ३- मुक्तिहेतु:, महाव्रतमाहात्म्यं, कर्म फल-संवर एवं निर्जरादि:
सूत्रकृताङ्ग सूत्रस्य विषयानुक्रम भाग - १ और २
विषय:
पृष्ठांक
अध्ययनं ३ उपसर्गः
पृष्ठांक
०१२
मूलांक:
*
१६५
१८२
२०४
२२५
उद्देशक :- १ प्रतिकुल उपसर्ग:
उद्देशक:-२- अनुकूल उपसर्ग: उद्देशक:- ३- परवादी वचनात् आदिवं
उद्देशक:- ४- यथावस्थित अर्थप्ररूपणं
अध्ययनं ४ स्त्रीपरिज्ञा
२४७
उद्देशक :- १.२ स्त्री परिषहः *-1 अध्ययनं ५ नरकविभक्तिः उद्देशक:- १- नरकवेदना
३००
३२७
उद्देशक :- २ - चतुर्गतिभ्रमणं * अध्ययनं ६ वीरस्तुतिः - महावीरप्रभोः गुणवर्णनं
३५२
* - अध्ययनं ७ कशील परिभाषा
३८१
| - हिंसा एवं तत् कर्मफलं, -बोधि दुर्लभत्वं
- स्वसमय परसमय वर्णनं,
-आहार विधि-निषेध:
४११
- अध्ययनं ८ वीर्य
मूलांक: *
४३७
~9~
४७३
४९७
*
५३५
५५७
*
-
५८०
-
- मोक्ष एवं बंधस्वरूपं,
-मद त्याग उपदेश: अध्ययनं १४ ग्रन्थः अपरिग्रह-ब्रह्मचर्य उपदेश:, -प्रश्नोत्तरविधिः, भाषाविवेकः, - सूत्रोच्चारणं व अर्थप्रतिपादनं
- वीर्यस्य भेदवर्णनं, बाल एवं
पंडित वीर्यम्
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ... आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
-
निर्युक्ति गाथा: २०५
विषय:
अध्ययनं ९ धर्म
-धर्म स्वरूपं, हिंसादिपंचकस्य
त्यागस्य उपदेश:, अनाचारत्यागः, प्रव्रज्याविधानं
अध्ययनं १० समाधि: - प्राणातिपात आदि विरमणम्, -आधाकर्माहार-स्त्री संगतिः एवं निदानादे: निषेध:, - एकत्व आदि भावनास्वरूपं अध्ययनं ११ मार्ग:
- मोक्षमार्गः, विरतिउपदेशः, -भावसमाधि:
अध्ययनं १२ समवसरणं
- अज्ञानादि-वादं भवभ्रमण हेतुः
- अनासक्ति उपदेश:
अध्ययनं १३ यथातथ्यं
पृष्ठांक
०१२