________________
| मूलांक
०३५
मूलाङ्का: ८०६ मूलांक:
विषय: *- अध्ययनं १५ आदानं ६०७ -मोक्षस्य उपाया:,
-भवभमणनिषेध हेतुः *- अध्ययनं १६ गाथा ६३२ |-अनगार स्वरूपं
____ श्रुतस्कंध-२ *- अध्ययनं १ पुण्डरिक ६३३ | -पुण्डरिक-उद्धरणं दृष्टांत एवं
तद् भावस्य कथनं, देहात्मपञ्चमहाभूत-कारणिक आदि वाद कथनं
सूत्रकृताङ्ग सूत्रस्य विषयानक्रम भाग-१ और २ निर्यक्ति गाथा: २०५ पृष्ठांक:
विषय: पृष्ठांक: | मूलांक:
विषय: | पृष्ठांक:| *- अध्ययनं २ क्रियास्थानं
१३८
*- अध्ययनं ५ आचारश्रुतं २७२ ६४८ -त्रयोदश क्रियास्थानानि
७०५ -अनेकान्त वचनप्रयोगकरणं *-अध्ययनं ३ आहारपरिज्ञा
-जीव अजीव आदि तत्त्वस्य ६७५ -विविध वनस्पतिकायस्य
अस्तित्व-स्वीकार: उत्पति, तस्य आहारविधि:
*- अध्ययनं ६ आर्द्रकीयं -जीवोत्पत्ति: तस्य आहार एवं
७३८ -गोशालक एवं आर्द्रकुमारस्य ०६५ शरीर वर्णनं
परस्पर वार्ता, शाक्य भिक्षु*- अध्ययनं ४ प्रत्याख्यानं
सार्धं आर्द्रकुमारस्य संवादः -अप्रत्याख्यान स्वरूप,
अध्ययनं नालंदीयं -प्रत्याख्यान हेतुः, षड् जीव
-पेढालपुत्र एवं गौतमस्य निकाय हिंसा विरमणं
परस्पर वार्ता
३०१
०६४
७९३
पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित...आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्ति: ।
~10~