________________
आगम
(०२)
प्रत
सूत्रांक
[s]
दीप
अनुक्रम [६४१]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], निर्युक्तिः [१५७]
Education intimational
विसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते विच्छिन्नविउल भवणसयणासणजाणवाहणापणे बहुधणवहुजातरूवरतए आओगपओगसंपत्ते विच्छड्डियपउर भन्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूते परिपुरणकोसकोहागाराउहागारे बलवं दुम्बलपचामित्त ओहयकंदयं नियकंदयं मलियकंदयं उद्धिकंदयं अकंटयं ओहयस तू निहयसत्तू मलियसत्तू उद्धियसत्तू निज्जियसत्तू पराइयसत्तू ववगयदुभिक्खमारिभयविप्यमुकं रायवन्नओ जहा उववाहए जाव पसंतडिंवडमरं रज्जं पसाहेमाणे विहरति । तस्स to रन्नो परिसा भव- उगा उग्गपुत्ता भोगा भोगपुत्ता इक्वागाह इक्खागाहपुत्ता नाया नायपुत्ता कोरव्वा कोरण्वपुरता भट्टा भट्टपुत्ता माहणा माहणपुत्ता लेच्छइ लेच्छइपुत्ता पसत्थारो पसत्थपुत्ता सेणावई सेणावरपुत्ता। तेसिं चणं एगतीए सही भवइ कामं तं समणा वा माहणा वा संपहारिंसु गमणाएं, तत्थ अन्नतरेण धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सामो से एवमायाणह भयंतारो जहा भए एस धम्मे सुक्खाए सुपनसे भवर, तंजहा- उहं पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे एस आयापज्जवे कसिणे एस जीवे जीवति एस मए णो जीवह, सरीरे धरमाणे घरह विणमि य णो घरह एयंत जीवियं भवति, आदहणाए परेहिं निज्जह, अगणिझामिए सरीरे कोतवन्नाणि अट्ठीणि भवंति, आसंदीपंचमा पुरिसा गामं पचागच्छंति, एवं असंते असंविज़माणे जेसिं तं असंते असंविजमाणे तेर्सि तं सुखायं भवति - अन्नो भवति जीवो अन्नं सरीरं, तम्हा, ते एवं नो विपडिवेदेति-अयमाउसो !
www.jancibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
For Parts Only
~82~