SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [८], नियुक्ति: [१५७] प्रत सूत्रांक ८ सूत्रकृताङ्गेर्थिकान् समाश्रित्य ते चत्वारः पुरुषजाता अभिहिताः, तेषां राजपौण्डरीकोद्धरणे सामर्थ्यवैकल्याव , तथा धर्म च खल्वात्मन्या-18|१ पुण्डरी२ श्रुतस्क- हत्य श्रमणायुष्मन् ! स भिक्षुः रूक्षवृत्तिरभिहितः, तस्यैव चक्रवर्त्यादिराजपावरपौण्डरीकोद्धरणे सामर्थ्यसद्भावात् , धर्मतीर्थ च | काध्य० न्धे शीला-15 खल्याश्रित्य मया तत्तीरमुक्तं, तथा सद्धर्मदेशनां चाश्रित्य मया स भिक्षुसंबन्धी शब्दोऽभिहितः, तथा 'निर्वाणं' मोक्षपदमशेष- उपनयः कीयावृत्तिः कर्मक्षयरूपमीपतप्रागभाराख्यं भूभागोपर्यवस्थितक्षेत्रखण्डं वाऽऽत्मन्याहृत्य स पनवरपौण्डरीकस्योत्पातोऽभिहित इति । साम्प्रतं ॥२७५॥ समस्तोपसंहारार्थमाह-'एवं' पूर्वोक्तप्रकारेण एतल्लोकादिकं च खल्वात्मन्याहत्य-आश्रित्य मया श्रमणायुप्मन् ! 'से एतपुष्करिण्यादिकं दृष्टान्तत्वेन किश्चित्साधादेवमेतदुक्तमिति ॥ ८॥ तदेवं सामान्येन दृष्टान्तदाान्तिकयोर्योजनां कृत्वाऽधुना 8 | विशेषेण प्रधानभूतराजदार्शन्तिकं [तदुद्धरणार्थत्वात्सर्वप्रयासस्पेति ] दर्शयितुमाह इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संगतिया मणुस्सा भवंति अणुपुच्वेणं लोग उचवन्ना, तंजहा-आरिया वेगे अणारिया बेगे उच्चागोत्ता वेगे णीयागोया येगे कायमंता वेगे रहस्समंता बेगे सुवन्ना वेगे दुब्बन्ना बेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं मणुयाणं एगे राया भवइ, महयाहिमवंतमलयमंदरमहिंदसारे अचंतविसुद्धरायकुलबसप्पसूते निरंतररायलक्खणविराइयंगमंगे बहुजणबहुमाणपूहए सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउपिउसुजाए दयप्पिए सीमंकरे सीमंधरे खेमंकरे खेमघरे मणुस्सिंदे जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिसआसी१द्वादशान शासन वा । २ राजदाष्टान्तिकयोजने हेतुदर्शनाय टीप्पणमिदमिखाभाति । दीप अनुक्रम [६४०] edeceaeeeeeesesesese ॥२७५॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~81~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy