SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अगसूत्र-२ (मूल+नियुक्ति :+वृत्ति :) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [-], नियुक्ति: [१५७] प्रत सूत्रांक चक्रवर्तिनः षट्खण्डभरतेश्वराः तथा चारणश्रमणा बहुविधार्यभूतलन्धिकलापोपेता महातपस्विनः तथा विद्याधरा वैताब्यपुरा-11 धिपतयः तथा दशारा हरिवंशकुलोद्भवाः, अस्स चोपलक्षणार्थवादन्येऽयीवाकादयः परिगृह्यन्ते, एतदेव दर्शयति-ये चान्ये मह-11॥ धिमन्तो महेभ्याः कोटीश्वरास्ते सर्वेऽपि पौण्डरीका भवन्ति, तुशब्दस्यानुक्तसमुच्चयार्थखात्, ये चान्ये विद्याकलाकलापोपेतास्ते 1 पौण्डरीका इति । साम्प्रतं देवगतौ प्रधानस्य पौण्डरीकलं प्रतिपादयबाह-'भवणे'त्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां चतुर्णा देवनिकायानां मध्ये ये प्रवरा:-प्रधाना इन्द्रेन्द्रसामानिकादयस्ते प्रधाना इतिकृसा पौण्डरीकाभिधाना भवन्ति । साम्प्र-18 तमचित्तद्रग्याणां यत्प्रधानं तस्य पौण्डरीकसप्रतिपादनायाह-'कसणा'मित्यादि, कांस्खानां मध्ये जयघण्टादीनि दृष्याणां चीना-1 शुकादीनि मणीनामिन्द्रनीलबैडूर्यपद्मरागादीनि रत्नानि मौक्तिकानां यानि वर्णसंस्थानप्रमाणाधिकानि, तथा शिलानां मध्ये पाण्डुकम्बलादयः शिलास्तीर्थजन्माभिषेकसिंहासनाधाराः, तथा प्रवालानां यानि वर्णादिगुणोपेतानि, आदिग्रहणाजात्यचाशमीकर तद्विकारावाभरणविशेषाः परिगृह्यन्ते, तदेवमनन्तरोक्तानि कांस्यादीनि यानि प्रवराणि तान्यचित्तपौण्डरीकाण्यभिधीयन्त ॥ इति । मिश्रद्रव्यपौण्डरीकं तु तीर्थकृच्चक्रवोदय एवं प्रधानकटककेयूरालङ्कारालङ्कता इति, द्रव्यपौण्डरीकानन्तरं क्षेत्रपौण्डरी॥ कामिधित्सयाऽऽह-'खित्तानी'त्यादि, यानि कानिचिदिह देवकुर्वादीनि शुभानुभावानि क्षेत्राणि तानि प्रवराणि पौण्डरीकाभि-481 || घानानि भवन्ति । साम्प्रतं कालपीण्डरीकप्रतिपादनायाह-'जीवा' प्राणिनो भवस्थित्या कायस्थित्या च ये 'प्रवराः' प्रधानास्ते पौण्डरीका भवन्ति, शेषास्वप्रधानाः कण्डरीका इति, तत्र भवस्थित्या देवा अनुत्तरोपपातिकाः प्रधाना भवन्ति, तेषां यावद्भवं शुभानुभावसात, कायस्थित्या तु मनुष्याः शुभकर्मसमाचाराः सप्लाष्टभवग्रहणानि मनुष्येषु पूर्वकोट्यायुकेष्वनुपरिवानन्तरभवे । వారించాలని दीप अनुक्रम [-] T पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रथम अध्ययन- 'पौंडरिक' शब्दस्य अर्थ एवं द्रव्यादि भेदाः, ~68~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy