SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [-], नियुक्ति: [१५७] प्रत सूत्रांक वृत्ती सूत्रकृताङ्गे| कमया खसमयगुणव्यवस्थापन, समवतारे तु यत्र यत्र समवतरति तत्र तत्र लेशतः समवतारितमेवेति । उपक्रमानन्तरं निक्षेपः, स च । १ पौण्ड२श्रुतस्क- शनामनिष्पन्ने निक्षेपे पौण्डरीकमित्यस्वाध्ययनस्य नाम, तत्रिक्षेपार्थ नियुक्तिकृदाह--'नाम'मित्यादि, पौण्डरीकस्य नामस्थापनाद्रव्यक्षे- रीकाध्य. न्ये शीला त्रकालगणनासंस्थानभावात्मकोऽष्टधा निक्षेपः, तत्र नामस्थापने क्षुण्णखादनादृत्य द्रव्यपौण्डरीकमभिधित्सुराह-'जो इत्यादि, यः पुण्डरीककीयायां कश्चित्प्राणधारणलक्षणो जीवो भविष्यतीति भव्यः, तदेव दर्शयति-'उत्पतितुकामः समुत्पित्सुस्तथाविधकर्मोदयात् 'पौण्डरीकेषु' श्वे निक्षेपाः तपद्येषु वनस्पतिकायविशेषेष्वनन्तरभवे भावी स द्रव्यपौण्डरीकः, खलुशब्दो वाक्यालङ्कारे, भावपौण्डरीकं खागमतः पीण्डरीकपदार्थ॥२६८॥ ज्ञस्तत्र चोपयुक्त इति।एतदेव द्रव्यपौण्डरी विशेषतरंदयितुमाह-एगे'त्यादि,एकेन भवेन गतेनानन्तरभव एव पौण्डरीकेधूत्पत्स्यते स एकमविकः, तथा तदासनतर पौण्डरीकेषु बद्धायुष्कस्ततोऽप्यासनतमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौण्डरीकेषूत्पद्यते,181 एते अनन्तरोक्ता त्रयोऽप्यादेशविशेषा द्रव्यपीण्डरीकेऽवगन्तव्या इति, "भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद्रव्य तत्चः सचेतनाचेतनं कथितम् ॥१॥” इति वचनात् , इह च पुण्डरीककण्डरीकयोोत्रोर्महाराजपुत्रयोः सदसदनुष्ठानपरायणतया शोभनाशोभनसमवगम्य तदुपमयाज्यदपि यच्छोभनं तत्पौण्डरीकमितरतु कण्डरीकमिति । तत्र च नरकवासु तिसष्वपि गतिषु ये शोभनाः पदार्थास्ते पौण्डरीकाः शेषास्तु कण्डरीका इत्येतत्प्रतिपादयन्नाह-'तेरिच्छिये त्यादि कण्ठ्या, तत्र तियेक्षुप्रधानस्य पोण्ड रीकलप्रतिपादनार्थमाह-जलचरेत्यादि, जलचरेषु मत्स्यकरिमकरादयः स्थलचरेषु सिंहादयो बलवर्णरूपादिगुणयुक्ता उरम्परिसर्पषु म-ISIR६८० 18णिफणिनो भुजपरिसपेंषु नकुलादयः खचरेषु इसमयूरादयः इत्येवमन्येऽपि स्वभावेन' प्रकृत्या लोकानुमतास्ते च पौण्डरीका इव प्रधाना | भवन्ति । मनुष्यगतौ प्रधानाविष्करणायाह-'अरिहंते'त्यादि, सर्वातिशायिनी पूजामहन्तीत्यहन्तः, ते निरुपमरूपादिगुणोपेताः, तथा दीप अनुक्रम [-] sesteemes पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२), अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: 'महत् एवं अध्ययन' शब्दयो: निक्षेपाः, प्रथम अध्ययन- 'पौंडरिक' शब्दस्य अर्थ एवं द्रव्यादि भेदा: ~67~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy