________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [F], मूलं [१६], नियुक्ति: [१३६]
१५आदानीयाध्य
सूत्रकृताङ्गं शीलाङ्का- चायत्तियुतं
enese
प्रत सूत्रांक ||१६||
॥२५९॥
व्याणामेकेपामिदमाह-यथा मनुष्य एवाशेषकर्मक्षयात्सिद्धिगतिभाग्भवति नामनुष्य इति, एतेन यच्छाक्यैरभिहितं, तद्यथादेव एवाशेषकर्मप्रहाणं कृता मोक्षभाग्भवति, तदपारतं भवति, न धमनुष्येषु गतित्रयवर्तिषु सचारित्रपरिणामाभावाद्यथा मनु-| प्याणां तथा मोक्षावाप्तिरिति ।। १६ ॥ इदमेव खनामग्राहमाह
अंतं करंति दुक्खाणं, इहमेगेसि आहियं । आघायं पुण एगेसिं, दुल्लभेऽयं समुस्सए ॥ १७ ॥ इओ विद्धंसमाणस्स, पुणो संबोहि दुल्लभा । दुल्लहाओ तहच्चाओ, जे धम्मटुं वियागरे ॥ १८॥ जे धम्मं सुद्धमक्खंति, पडिपुन्नमणेलिसं। अणेलिसस्स जं ठाणं, तस्स जम्मकहा कओ? ॥१९॥ कओ कयाइ मेधावी, उप्पजंति तहागया। तहागया अप्पडिन्ना, चक्खू लोगस्सणुत्तरा ॥२०॥ न बमनुष्या अशेषदुःखानामन्तं कुर्वन्ति, तथाविधसामध्यभावात् , यथैकेषां वादिनामाख्यातं, तद्यथा-देवा एवोत्तरोत्तरं स्थानमास्कन्दन्तोऽशेषलेशाहाणं कुर्वन्ति, न तथेह-आहेते. प्रवचने इति । इदमन्यत पुनरेकेषां गणधरादीनां वशिष्याणां वा गणधरादिभिराख्यातं, तद्यथा-युगसमिलादिन्यायावाप्तकथश्चित्कर्म विवरात् योऽयं शरीरसमुच्छ्यः सोऽकृतधर्मोपायैरसुमद्भिर्महासमुद्रप्रभ्रष्टरलवत्पुनदुलेभो भवति, तथा चोक्तम्-"ननु पुनरिदमतिदुर्लभमगाघसंसारजलधिविभ्रष्टम् । मानुष्यं खयोतकतडिल्लता
१ इष्टितोऽबधारणविर्भवतीवयानतो योजनवकारस्य, तथा चासंभवव्यवच्छेदायैवकारोऽत्र, अस्पधा युद्धस्यापि मनुष्यखादनिर्मोक्षप्रशाः । २ शरीरमेन पुगलसंघात वारसनुच्छ्यः 'उस्सय समुस्सए या' इति वचनात समुच्छप एप मा देहवाचकः शरीरशब्दस्तु विशेषणे ।
दीप अनुक्रम [६२६]
sesese
॥२५९||
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-०२] अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~49~