________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [१६], नियुक्ति: [१३६]
प्रत सूत्रांक
tracretreececececeseroescaenera
||१६||
| तथा 'वाचा' हितमितभाषी तथा कार्यन निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थतश्चक्षुष्मान् भवतीति।
॥ १३ ॥ अपिच-हुरवधारणे, स एव प्राप्तकर्मविवरोज्नीशस खेदज्ञो भव्यमनुष्याणां चक्षुः-सदसत्पदार्थाविर्भावनान्नेत्रभूतो वर्तते, किंभूतोऽसौ ?, या 'कालायाः' भोगेच्छाया अन्तको विषयतृष्णायाः पर्यन्तवती । किमन्तवर्तीति विवक्षितमर्थ साधयति, साधयत्येवेत्यमुमर्थ दृष्टान्तेन साधयन्नाह-'अन्तेन' पयन्तेन 'क्षुरो' नापितोपकरणं तदन्तेन बहति, तथा चक्रमपि-18 रथाङ्गमन्तेनैव मार्ग प्रवतते, इदमुक्तं भवति-यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी एवं विषयकपायात्मकमोहनीयान्त एवाप-18 सदसंसारक्षयकारीति ॥ १४ ॥ अमुमेवार्थमाविर्भावयन्नाह-'अन्तान्' पर्यन्तान् विषयकषायतृष्णायास्तत्परिकर्मणार्थमुद्यानादीनामाहारस्य वाऽन्तप्रान्तादीनि 'धीरा' महासचा विषयसुखनिःस्पृहाः 'सेवन्ते' अभ्यस्खन्ति, तेन चान्तप्रान्ताभ्यसनेन 'अन्तकराः' संसारस्य तत्कारणस्य वा कर्मणः क्षयकारिणो भवन्ति, 'इहे ति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव तीर्थक्करादयः । अन्येऽपीह मानुष्यलोके स्थाने प्राप्ताः सम्यग्दर्शनज्ञानचारित्रात्मकं धर्ममाराध्य 'नराः' मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्ये
यवर्षायुषः सन्तः सदनुष्ठानसामग्रीमवाप्य 'निष्ठिताथों' उपरतसर्वद्वन्द्वा भवन्ति ।।१५।। इदमेवाह-निष्ठितार्थाः' कृतकृत्या भवन्ति, केचन प्रचुरकर्मतया सत्यामपि सम्यक्सादिकायां सामय्यां न तद्भव एव मोक्षमास्कन्दन्ति अपितु सौधर्माद्याः पञ्चो(शानु)त्तरविमानावसाना देवा भवन्तीति, एतल्लोकोत्तरीये प्रवचने श्रुतम्-आगमः एवंभूतः सुधर्मखामी वा जम्बूस्वामिनमुदि| श्यैवमाह-यथा मर्यंतष्ठोकोत्तरीये भगवत्यहत्युपलब्धं, तयथा-अवाप्तसम्यक्खादिसामग्रीकः सिध्यति वैमानिको वा भवतीति ।। मनुष्यगतावेवैतमान्यत्रेति दर्शयितुमाह-'सुर्य में इत्यादि पश्चाई, तच्च मया तीर्थकरान्तिके 'श्रुतम्' अवगतं, गणधरः वशि-श
tisesesesecreeseseiserseksee
दीप अनुक्रम [६२२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~48~